Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 21:44 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

44 yo jana etatpASANopari patiSyati, taM sa bhaMkSyate, kintvayaM pASANo yasyopari patiSyati, taM sa dhUlivat cUrNIkariSyati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

44 यो जन एतत्पाषाणोपरि पतिष्यति, तं स भंक्ष्यते, किन्त्वयं पाषाणो यस्योपरि पतिष्यति, तं स धूलिवत् चूर्णीकरिष्यति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 যো জন এতৎপাষাণোপৰি পতিষ্যতি, তং স ভংক্ষ্যতে, কিন্ত্ৱযং পাষাণো যস্যোপৰি পতিষ্যতি, তং স ধূলিৱৎ চূৰ্ণীকৰিষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 যো জন এতৎপাষাণোপরি পতিষ্যতি, তং স ভংক্ষ্যতে, কিন্ত্ৱযং পাষাণো যস্যোপরি পতিষ্যতি, তং স ধূলিৱৎ চূর্ণীকরিষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 ယော ဇန ဧတတ္ပာၐာဏောပရိ ပတိၐျတိ, တံ သ ဘံက္ၐျတေ, ကိန္တွယံ ပါၐာဏော ယသျောပရိ ပတိၐျတိ, တံ သ ဓူလိဝတ် စူရ္ဏီကရိၐျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 yO jana EtatpASANOpari patiSyati, taM sa bhaMkSyatE, kintvayaM pASANO yasyOpari patiSyati, taM sa dhUlivat cUrNIkariSyati|

Ver Capítulo Copiar




मत्ती 21:44
22 Referencias Cruzadas  

tasmAdahaM yuSmAn vadAmi, yuSmatta IzvarIyarAjyamapanIya phalotpAdayitranyajAtaye dAyiSyate|


tadAnIM prAdhanayAjakAH phirUzinazca tasyemAM dRSTAntakathAM zrutvA so'smAnuddizya kathitavAn, iti vijJAya taM dharttuM ceSTitavantaH;


manujasutamadhi yAdRzaM likhitamAste, tadanurUpA tadgati rbhaviSyati; kintu yena puMsA sa parakareSu samarpayiSyate, hA hA cet sa nAjaniSyata, tadA tasya kSemamabhaviSyat|


tadA sarvvAH prajAH pratyavocan, tasya zoNitapAtAparAdho'smAkam asmatsantAnAnAJcopari bhavatu|


tataH paraM zimiyon tebhya AziSaM dattvA tanmAtaraM mariyamam uvAca, pazya isrAyelo vaMzamadhye bahUnAM pAtanAyotthApanAya ca tathA virodhapAtraM bhavituM, bahUnAM guptamanogatAnAM prakaTIkaraNAya bAlakoyaM niyuktosti|


aparaM tatpASANopari yaH patiSyati sa bhaMkSyate kintu yasyopari sa pASANaH patiSyati sa tena dhUlivac cUrNIbhaviSyati|


tadA yIzuH pratyavadad IzvareNAdattaM mamopari tava kimapyadhipatitvaM na vidyate, tathApi yo jano mAM tava haste samArpayat tasya mahApAtakaM jAtam|


likhitaM yAdRzam Aste, pazya pAdaskhalArthaM hi sIyoni prastarantathA| bAdhAkAraJca pASANaM paristhApitavAnaham| vizvasiSyati yastatra sa jano na trapiSyate|


aparaM bhinnajAtIyalokAnAM paritrANArthaM teSAM madhye susaMvAdaghoSaNAd asmAn pratiSedhanti cetthaM svIyapApAnAM parimANam uttarottaraM pUrayanti, kintu teSAm antakArI krodhastAn upakramate|


te cAvizvAsAd vAkyena skhalanti skhalane ca niyuktAH santi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos