Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 21:32 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

32 yato yuSmAkaM samIpaM yohani dharmmapathenAgate yUyaM taM na pratItha, kintu caNDAlA gaNikAzca taM pratyAyan, tad vilokyApi yUyaM pratyetuM nAkhidyadhvaM|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

32 यतो युष्माकं समीपं योहनि धर्म्मपथेनागते यूयं तं न प्रतीथ, किन्तु चण्डाला गणिकाश्च तं प्रत्यायन्, तद् विलोक्यापि यूयं प्रत्येतुं नाखिद्यध्वं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 যতো যুষ্মাকং সমীপং যোহনি ধৰ্ম্মপথেনাগতে যূযং তং ন প্ৰতীথ, কিন্তু চণ্ডালা গণিকাশ্চ তং প্ৰত্যাযন্, তদ্ ৱিলোক্যাপি যূযং প্ৰত্যেতুং নাখিদ্যধ্ৱং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 যতো যুষ্মাকং সমীপং যোহনি ধর্ম্মপথেনাগতে যূযং তং ন প্রতীথ, কিন্তু চণ্ডালা গণিকাশ্চ তং প্রত্যাযন্, তদ্ ৱিলোক্যাপি যূযং প্রত্যেতুং নাখিদ্যধ্ৱং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ယတော ယုၐ္မာကံ သမီပံ ယောဟနိ ဓရ္မ္မပထေနာဂတေ ယူယံ တံ န ပြတီထ, ကိန္တု စဏ္ဍာလာ ဂဏိကာၑ္စ တံ ပြတျာယန်, တဒ် ဝိလောကျာပိ ယူယံ ပြတျေတုံ နာခိဒျဓွံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 yatO yuSmAkaM samIpaM yOhani dharmmapathEnAgatE yUyaM taM na pratItha, kintu caNPAlA gaNikAzca taM pratyAyan, tad vilOkyApi yUyaM pratyEtuM nAkhidyadhvaM|

Ver Capítulo Copiar




मत्ती 21:32
19 Referencias Cruzadas  

yato yohan Agatya na bhuktavAn na pItavAMzca, tena lokA vadanti, sa bhUtagrasta iti|


yohano majjanaM kasyAjJayAbhavat? kimIzvarasya manuSyasya vA? tataste parasparaM vivicya kathayAmAsuH, yadIzvarasyeti vadAmastarhi yUyaM taM kuto na pratyaita? vAcametAM vakSyati|


etayoH putrayo rmadhye piturabhimataM kena pAlitaM? yuSmAbhiH kiM budhyate? tataste pratyUcuH, prathamena puुtreNa| tadAnIM yIzustAnuvAca, ahaM yuSmAn tathyaM vadAmi, caNDAlA gaNikAzca yuSmAkamagrata Izvarasya rAjyaM pravizanti|


ye yuSmAsu prema kurvvanti, yUyaM yadi kevalaM tevveva prema kurutha, tarhi yuSmAkaM kiM phalaM bhaviSyati? caNDAlA api tAdRzaM kiM na kurvvanti?


tathA kRte yadIzvaraH satyamatasya jJAnArthaM tebhyo manaHparivarttanarUpaM varaM dadyAt,


he bhrAtaraH sAvadhAnA bhavata, amarezvarAt nivarttako yo'vizvAsastadyuktaM duSTAntaHkaraNaM yuSmAkaM kasyApi na bhavatu|


teSAM pakSe dharmmapathasya jJAnAprApti rvaraM na ca nirddiSTAt pavitravidhimArgAt jJAnaprAptAnAM parAvarttanaM|


ahaM manaHparivarttanAya tasyai samayaM dattavAn kintu sA svIyavezyAkriyAto manaHparivarttayituM nAbhilaSati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos