Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 21:26 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

26 manuSyasyeti vaktumapi lokebhyo bibhImaH, yataH sarvvairapi yohan bhaviSyadvAdIti jJAyate|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

26 मनुष्यस्येति वक्तुमपि लोकेभ्यो बिभीमः, यतः सर्व्वैरपि योहन् भविष्यद्वादीति ज्ञायते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 মনুষ্যস্যেতি ৱক্তুমপি লোকেভ্যো বিভীমঃ, যতঃ সৰ্ৱ্ৱৈৰপি যোহন্ ভৱিষ্যদ্ৱাদীতি জ্ঞাযতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 মনুষ্যস্যেতি ৱক্তুমপি লোকেভ্যো বিভীমঃ, যতঃ সর্ৱ্ৱৈরপি যোহন্ ভৱিষ্যদ্ৱাদীতি জ্ঞাযতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 မနုၐျသျေတိ ဝက္တုမပိ လောကေဘျော ဗိဘီမး, ယတး သရွွဲရပိ ယောဟန် ဘဝိၐျဒွါဒီတိ ဇ္ဉာယတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 manuSyasyEti vaktumapi lOkEbhyO bibhImaH, yataH sarvvairapi yOhan bhaviSyadvAdIti jnjAyatE|

Ver Capítulo Copiar




मत्ती 21:26
17 Referencias Cruzadas  

tarhi yUyaM kiM draSTuM bahiragamata, kimekaM bhaviSyadvAdinaM? tadeva satyaM| yuSmAnahaM vadAmi, sa bhaviSyadvAdinopi mahAn;


tasmAt nRpatistaM hantumicchannapi lokebhyo vibhayAJcakAra; yataH sarvve yohanaM bhaviSyadvAdinaM menire|


tatra lokoH kathayAmAsuH, eSa gAlIlpradezIya-nAsaratIya-bhaviSyadvAdI yIzuH|


yohano majjanaM kasyAjJayAbhavat? kimIzvarasya manuSyasya vA? tataste parasparaM vivicya kathayAmAsuH, yadIzvarasyeti vadAmastarhi yUyaM taM kuto na pratyaita? vAcametAM vakSyati|


tasmAt te yIzuM pratyavadan, tad vayaM na vidmaH| tadA sa tAnuktavAn, tarhi kena sAmarathyena karmmANyetAnyahaM karomi, tadapyahaM yuSmAn na vakSyAmi|


kintu lokebhyo bibhyuH, yato lokaiH sa bhaviSyadvAdItyajJAyi|


mAnavAd abhavaditi ced vadAmastarhi lokebhyo bhayamasti yato hetoH sarvve yohanaM satyaM bhaviSyadvAdinaM manyante|


tadAnIM sa tAnuddizya tAM dRSTAntakathAM kathitavAn, ta itthaM budvvA taM dharttAmudyatAH, kintu lokebhyo bibhyuH, tadanantaraM te taM vihAya vavrajuH|


yasmAd herod taM dhArmmikaM satpuruSaJca jJAtvA sammanya rakSitavAn; tatkathAM zrutvA tadanusAreNa bahUni karmmANi kRtavAn hRSTamanAstadupadezaM zrutavAMzca|


sosmAkaM viruddhaM dRSTAntamimaM kathitavAn iti jJAtvA pradhAnayAjakA adhyApakAzca tadaiva taM dhartuM vavAJchuH kintu lokebhyo bibhyuH|


yadi manuSyasyeti vadAmastarhi sarvve lokA asmAn pASANai rhaniSyanti yato yohan bhaviSyadvAdIti sarvve dRDhaM jAnanti|


pradhAnayAjakA adhyAyakAzca yathA taM hantuM zaknuvanti tathopAyAm aceSTanta kintu lokebhyo bibhyuH|


yohan dedIpyamAno dIpa iva tejasvI sthitavAn yUyam alpakAlaM tasya dIptyAnandituM samamanyadhvaM|


yihUdIyAnAM bhayAt tasya pitarau vAkyamidam avadatAM yataH kopi manuSyo yadi yIzum abhiSiktaM vadati tarhi sa bhajanagRhAd dUrIkAriSyate yihUdIyA iti mantraNAm akurvvan


tadA mandirasya senApatiH padAtayazca tatra gatvA cellokAH pASANAn nikSipyAsmAn mArayantIti bhiyA vinatyAcAraM tAn Anayan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos