Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 20:8 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

8 tadanantaraM sandhyAyAM satyAM saeva drAkSAkSetrapatiradhyakSaM gadivAn, kRSakAn AhUya zeSajanamArabhya prathamaM yAvat tebhyo bhRtiM dehi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 तदनन्तरं सन्ध्यायां सत्यां सएव द्राक्षाक्षेत्रपतिरध्यक्षं गदिवान्, कृषकान् आहूय शेषजनमारभ्य प्रथमं यावत् तेभ्यो भृतिं देहि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তদনন্তৰং সন্ধ্যাযাং সত্যাং সএৱ দ্ৰাক্ষাক্ষেত্ৰপতিৰধ্যক্ষং গদিৱান্, কৃষকান্ আহূয শেষজনমাৰভ্য প্ৰথমং যাৱৎ তেভ্যো ভৃতিং দেহি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তদনন্তরং সন্ধ্যাযাং সত্যাং সএৱ দ্রাক্ষাক্ষেত্রপতিরধ্যক্ষং গদিৱান্, কৃষকান্ আহূয শেষজনমারভ্য প্রথমং যাৱৎ তেভ্যো ভৃতিং দেহি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တဒနန္တရံ သန္ဓျာယာံ သတျာံ သဧဝ ဒြာက္ၐာက္ၐေတြပတိရဓျက္ၐံ ဂဒိဝါန်, ကၖၐကာန် အာဟူယ ၑေၐဇနမာရဘျ ပြထမံ ယာဝတ် တေဘျော ဘၖတိံ ဒေဟိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tadanantaraM sandhyAyAM satyAM saEva drAkSAkSEtrapatiradhyakSaM gadivAn, kRSakAn AhUya zESajanamArabhya prathamaM yAvat tEbhyO bhRtiM dEhi|

Ver Capítulo Copiar




मत्ती 20:8
22 Referencias Cruzadas  

te pratyavadan, asmAn na kopi karmamaNi niyuMkte| tadAnIM sa kathitavAn, yUyamapi mama drAkSAkSetraM yAta, tena yogyAM bhRtiM lapsyatha|


tena ye daNDadvayAvasthite samAyAtAsteSAm ekaiko jano mudrAcaturthAMzaM prApnot|


tadanantaraM bahutithe kAle gate teSAM dAsAnAM prabhurAgatya tairdAsaiH samaM gaNayAJcakAra|


yadA manujasutaH pavitradUtAn saGginaH kRtvA nijaprabhAvenAgatya nijatejomaye siMhAsane nivekSyati,


aparaJca te yatkiJcid dAsyanti tadeva bhuktvA pItvA tasminnivezane sthAsyatha; yataH karmmakArI jano bhRtim arhati; gRhAd gRhaM mA yAsyatha|


tataH prabhuH provAca, prabhuH samucitakAle nijaparivArArthaM bhojyapariveSaNAya yaM tatpade niyokSyati tAdRzo vizvAsyo boddhA karmmAdhIzaH kosti?


prabhRtayo yA bahvyaH striyaH duSTabhUtebhyo rogebhyazca muktAH satyo nijavibhUtI rvyayitvA tamasevanta, tAH sarvvAstena sArddham Asan|


yasmAt zarIrAvasthAyAm ekaikena kRtAnAM karmmaNAM zubhAzubhaphalaprAptaye sarvvaismAbhiH khrISTasya vicArAsanasammukha upasthAtavyaM|


yato hetoradyakSeNezvarasya gRhAdyakSeNevAnindanIyena bhavitavyaM| tena svecchAcAriNA krodhinA pAnAsaktena prahArakeNa lobhinA vA na bhavitavyaM


tadvat khrISTo'pi bahUnAM pApavahanArthaM balirUpeNaikakRtva utsasRje, aparaM dvitIyavAraM pApAd bhinnaH san ye taM pratIkSante teSAM paritrANArthaM darzanaM dAsyati|


yena yo varo labdhastenaiva sa param upakarotR, itthaM yUyam Izvarasya bahuvidhaprasAdasyottamA bhANDAgArAdhipA bhavata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos