Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 20:19 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

19 te ca taM hantumAjJApya tiraskRtya vetreNa praharttuM kruze dhAtayituJcAnyadezIyAnAM kareSu samarpayiSyanti, kintu sa tRtIyadivase zmazAnAd utthApiSyate|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

19 ते च तं हन्तुमाज्ञाप्य तिरस्कृत्य वेत्रेण प्रहर्त्तुं क्रुशे धातयितुञ्चान्यदेशीयानां करेषु समर्पयिष्यन्ति, किन्तु स तृतीयदिवसे श्मशानाद् उत्थापिष्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তে চ তং হন্তুমাজ্ঞাপ্য তিৰস্কৃত্য ৱেত্ৰেণ প্ৰহৰ্ত্তুং ক্ৰুশে ধাতযিতুঞ্চান্যদেশীযানাং কৰেষু সমৰ্পযিষ্যন্তি, কিন্তু স তৃতীযদিৱসে শ্মশানাদ্ উত্থাপিষ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তে চ তং হন্তুমাজ্ঞাপ্য তিরস্কৃত্য ৱেত্রেণ প্রহর্ত্তুং ক্রুশে ধাতযিতুঞ্চান্যদেশীযানাং করেষু সমর্পযিষ্যন্তি, কিন্তু স তৃতীযদিৱসে শ্মশানাদ্ উত্থাপিষ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တေ စ တံ ဟန္တုမာဇ္ဉာပျ တိရသ္ကၖတျ ဝေတြေဏ ပြဟရ္တ္တုံ ကြုၑေ ဓာတယိတုဉ္စာနျဒေၑီယာနာံ ကရေၐု သမရ္ပယိၐျန္တိ, ကိန္တု သ တၖတီယဒိဝသေ ၑ္မၑာနာဒ် ဥတ္ထာပိၐျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tE ca taM hantumAjnjApya tiraskRtya vEtrENa praharttuM kruzE dhAtayitunjcAnyadEzIyAnAM karESu samarpayiSyanti, kintu sa tRtIyadivasE zmazAnAd utthApiSyatE|

Ver Capítulo Copiar




मत्ती 20:19
30 Referencias Cruzadas  

yato yUnam yathA tryahorAtraM bRhanmInasya kukSAvAsIt, tathA manujaputropi tryahorAtraM medinyA madhye sthAsyati|


anyaJca yirUzAlamnagaraM gatvA prAcInalokebhyaH pradhAnayAjakebhya upAdhyAyebhyazca bahuduHkhabhogastai rhatatvaM tRtIyadine punarutthAnaJca mamAvazyakam etAH kathA yIzustatkAlamArabhya ziSyAn jJApayitum ArabdhavAn|


kintu tRtIye'hi्na ma utthApiSyate, tena te bhRzaM duHkhitA babhUvaH|


tataH sa teSAM samIpe barabbAM mocayAmAsa yIzuntu kaSAbhirAhatya kruzena vedhituM samarpayAmAsa|


he maheccha sa pratArako jIvana akathayat, dinatrayAt paraM zmazAnAdutthAsyAmi tadvAkyaM smarAmo vayaM;


tataH kazcit kazcit tadvapuSi niSThIvaM nicikSepa tathA tanmukhamAcchAdya capeTena hatvA gaditavAn gaNayitvA vada, anucarAzca capeTaistamAjaghnuH


atha prabhAte sati pradhAnayAjakAH prAJca upAdhyAyAH sarvve mantriNazca sabhAM kRtvA yIzuृM bandhayitva pIlAtAkhyasya dezAdhipateH savidhaM nItvA samarpayAmAsuH|


tadA pIlAtaH sarvvAllokAn toSayitumicchan barabbAM mocayitvA yIzuM kazAbhiH prahRtya kruze veddhuM taM samarpayAmbabhUva|


vastutastu so'nyadezIyAnAM hasteSu samarpayiSyate, te tamupahasiSyanti, anyAyamAcariSyanti tadvapuSi niSThIvaM nikSepsyanti, kazAbhiH prahRtya taM haniSyanti ca,


herod tasya senAgaNazca tamavajJAya upahAsatvena rAjavastraM paridhApya punaH pIlAtaM prati taM prAhiNot|


khrISTenetthaM mRtiyAtanA bhoktavyA tRtIyadine ca zmazAnAdutthAtavyaJceti lipirasti;


tasmin yIzau Izvarasya pUrvvanizcitamantraNAnirUpaNAnusAreNa mRtyau samarpite sati yUyaM taM dhRtvA duSTalokAnAM hastaiH kruze vidhitvAhata|


sosmAkaM samIpametya paulasya kaTibandhanaM gRhItvA nijahastApAdAn baddhvA bhASitavAn yasyedaM kaTibandhanaM taM yihUdIyalokA yirUzAlamanagara itthaM baddhvA bhinnadezIyAnAM kareSu samarpayiSyantIti vAkyaM pavitra AtmA kathayati|


phalatastava hastena mantraNayA ca pUrvva yadyat sthirIkRtaM tad yathA siddhaM bhavati tadarthaM tvaM yam athiSiktavAn sa eva pavitro yIzustasya prAtikUlyena herod pantIyapIlAto


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos