Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 19:9 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 ato yuSmAnahaM vadAmi, vyabhicAraM vinA yo nijajAyAM tyajet anyAJca vivahet, sa paradArAn gacchati; yazca tyaktAM nArIM vivahati sopi paradAreSu ramate|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 अतो युष्मानहं वदामि, व्यभिचारं विना यो निजजायां त्यजेत् अन्याञ्च विवहेत्, स परदारान् गच्छति; यश्च त्यक्तां नारीं विवहति सोपि परदारेषु रमते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অতো যুষ্মানহং ৱদামি, ৱ্যভিচাৰং ৱিনা যো নিজজাযাং ত্যজেৎ অন্যাঞ্চ ৱিৱহেৎ, স পৰদাৰান্ গচ্ছতি; যশ্চ ত্যক্তাং নাৰীং ৱিৱহতি সোপি পৰদাৰেষু ৰমতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অতো যুষ্মানহং ৱদামি, ৱ্যভিচারং ৱিনা যো নিজজাযাং ত্যজেৎ অন্যাঞ্চ ৱিৱহেৎ, স পরদারান্ গচ্ছতি; যশ্চ ত্যক্তাং নারীং ৱিৱহতি সোপি পরদারেষু রমতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အတော ယုၐ္မာနဟံ ဝဒါမိ, ဝျဘိစာရံ ဝိနာ ယော နိဇဇာယာံ တျဇေတ် အနျာဉ္စ ဝိဝဟေတ်, သ ပရဒါရာန် ဂစ္ဆတိ; ယၑ္စ တျက္တာံ နာရီံ ဝိဝဟတိ သောပိ ပရဒါရေၐု ရမတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 atO yuSmAnahaM vadAmi, vyabhicAraM vinA yO nijajAyAM tyajEt anyAnjca vivahEt, sa paradArAn gacchati; yazca tyaktAM nArIM vivahati sOpi paradArESu ramatE|

Ver Capítulo Copiar




मत्ती 19:9
18 Referencias Cruzadas  

tadA tasya ziSyAstaM babhASire, yadi svajAyayA sAkaM puMsa etAdRk sambandho jAyate, tarhi vivahanameva na bhadraM|


tataH sa kathitavAn, yuSmAkaM manasAM kAThinyAd yuSmAn svAM svAM jAyAM tyaktum anvamanyata kintu prathamAd eSo vidhirnAsIt|


kintvahaM yuSmAn vyAharAmi, vyabhicAradoSe na jAte yadi kazcin nijajAyAM parityajati, tarhi sa tAM vyabhicArayati; yazca tAM tyaktAM striyaM vivahati, sopi vyabhicarati|


yaH kazcit svIyAM bhAryyAM vihAya striyamanyAM vivahati sa paradArAn gacchati, yazca tA tyaktAM nArIM vivahati sopi paradArAna gacchati|


aparaM yuSmAkaM madhye vyabhicAro vidyate sa ca vyabhicArastAdRzo yad devapUjakAnAM madhye'pi tattulyo na vidyate phalato yuSmAkameko jano vimAtRgamanaM kRruta iti vArttA sarvvatra vyAptA|


yAvatkAlaM pati rjIvati tAvad bhAryyA vyavasthayA nibaddhA tiSThati kintu patyau mahAnidrAM gate sA muktIbhUya yamabhilaSati tena saha tasyA vivAho bhavituM zaknoti, kintvetat kevalaM prabhubhaktAnAM madhye|


bhAryyAyAH svadehe svatvaM nAsti bharttureva, tadvad bhartturapi svadehe svatvaM nAsti bhAryyAyA eva|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos