Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 19:11 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

11 tataH sa uktavAn, yebhyastatsAmarthyaM AdAyi, tAn vinAnyaH kopi manuja etanmataM grahItuM na zaknoti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

11 ततः स उक्तवान्, येभ्यस्तत्सामर्थ्यं आदायि, तान् विनान्यः कोपि मनुज एतन्मतं ग्रहीतुं न शक्नोति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ততঃ স উক্তৱান্, যেভ্যস্তৎসামৰ্থ্যং আদাযি, তান্ ৱিনান্যঃ কোপি মনুজ এতন্মতং গ্ৰহীতুং ন শক্নোতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ততঃ স উক্তৱান্, যেভ্যস্তৎসামর্থ্যং আদাযি, তান্ ৱিনান্যঃ কোপি মনুজ এতন্মতং গ্রহীতুং ন শক্নোতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတး သ ဥက္တဝါန်, ယေဘျသ္တတ္သာမရ္ထျံ အာဒါယိ, တာန် ဝိနာနျး ကောပိ မနုဇ ဧတန္မတံ ဂြဟီတုံ န ၑက္နောတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tataH sa uktavAn, yEbhyastatsAmarthyaM AdAyi, tAn vinAnyaH kOpi manuja EtanmataM grahItuM na zaknOti|

Ver Capítulo Copiar




मत्ती 19:11
7 Referencias Cruzadas  

tataH sa pratyavadat, svargarAjyasya nigUDhAM kathAM vedituM yuSmabhyaM sAmarthyamadAyi, kintu tebhyo nAdAyi|


tadA tasya ziSyAstaM babhASire, yadi svajAyayA sAkaM puMsa etAdRk sambandho jAyate, tarhi vivahanameva na bhadraM|


katipayA jananaklIbaH katipayA narakRtaklIbaH svargarAjyAya katipayAH svakRtaklIbAzca santi, ye grahItuM zaknuvanti te gRhlantu|


ekaiko janaH paramezvarAllabdhaM yad bhajate yasyAJcAvasthAyAm IzvareNAhvAyi tadanusAreNaivAcaratu tadahaM sarvvasamAjasthAn AdizAmi|


kintu vyabhicArabhayAd ekaikasya puMsaH svakIyabhAryyA bhavatu tadvad ekaikasyA yoSito 'pi svakIyabharttA bhavatu|


ahaM yad yuSmAn mRgabandhinyA parikSipeyaM tadarthaM nahi kintu yUyaM yadaninditA bhUtvA prabhoH sevane'bAdham AsaktA bhaveta tadarthametAni sarvvANi yuSmAkaM hitAya mayA kathyante|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos