Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 17:2 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 tena tadAsyaM tejasvi, tadAbharaNam Alokavat pANDaramabhavat|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 तेन तदास्यं तेजस्वि, तदाभरणम् आलोकवत् पाण्डरमभवत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তেন তদাস্যং তেজস্ৱি, তদাভৰণম্ আলোকৱৎ পাণ্ডৰমভৱৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তেন তদাস্যং তেজস্ৱি, তদাভরণম্ আলোকৱৎ পাণ্ডরমভৱৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တေန တဒါသျံ တေဇသွိ, တဒါဘရဏမ် အာလောကဝတ် ပါဏ္ဍရမဘဝတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tEna tadAsyaM tEjasvi, tadAbharaNam AlOkavat pANParamabhavat|

Ver Capítulo Copiar




मत्ती 17:2
17 Referencias Cruzadas  

anantaraM SaDdinebhyaH paraM yIzuH pitaraM yAkUbaM tatsahajaM yohanaJca gRhlan uccAdre rviviktasthAnam Agatya teSAM samakSaM rUpamanyat dadhAra|


anyacca tena sAkaM saMlapantau mUsA eliyazca tebhyo darzanaM dadatuH|


tadvadanaM vidyudvat tejomayaM vasanaM himazubhraJca|


tatastasya paridheyam IdRzam ujjvalahimapANaDaraM jAtaM yad jagati kopi rajako na tAdRk pANaDaraM karttAM zaknoti|


atha tasya prArthanakAle tasya mukhAkRtiranyarUpA jAtA, tadIyaM vastramujjvalazuklaM jAtaM|


sa vAdo manuSyarUpeNAvatIryya satyatAnugrahAbhyAM paripUrNaH san sArdham asmAbhi rnyavasat tataH pituradvitIyaputrasya yogyo yo mahimA taM mahimAnaM tasyApazyAma|


he pita rjagato nirmmANAt pUrvvaM mayi snehaM kRtvA yaM mahimAnaM dattavAn mama taM mahimAnaM yathA te pazyanti tadarthaM yAllokAn mahyaM dattavAn ahaM yatra tiSThAmi tepi yathA tatra tiSThanti mamaiSA vAJchA|


aparaM yUyaM sAMsArikA iva mAcarata, kintu svaM svaM svabhAvaM parAvartya nUtanAcAriNo bhavata, tata Izvarasya nidezaH kIdRg uttamo grahaNIyaH sampUrNazceti yuSmAbhiranubhAviSyate|


anantaraM svargAd avarohan apara eko mahAbalo dUto mayA dRSTaH, sa parihitameghastasya zirazca meghadhanuSA bhUSitaM mukhamaNDalaJca sUryyatulyaM caraNau ca vahnistambhasamau|


tataH zuklam ekaM mahAsiMhAsanaM mayA dRSTaM tadupaviSTo 'pi dRSTastasya vadanAntikAd bhUnabhomaNDale palAyetAM punastAbhyAM sthAnaM na labdhaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos