Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 16:24 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

24 anantaraM yIzuH svIyaziSyAn uktavAn yaH kazcit mama pazcAdgAmI bhavitum icchati, sa svaM dAmyatu, tathA svakruzaM gRhlan matpazcAdAyAtu|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

24 अनन्तरं यीशुः स्वीयशिष्यान् उक्तवान् यः कश्चित् मम पश्चाद्गामी भवितुम् इच्छति, स स्वं दाम्यतु, तथा स्वक्रुशं गृह्लन् मत्पश्चादायातु।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 অনন্তৰং যীশুঃ স্ৱীযশিষ্যান্ উক্তৱান্ যঃ কশ্চিৎ মম পশ্চাদ্গামী ভৱিতুম্ ইচ্ছতি, স স্ৱং দাম্যতু, তথা স্ৱক্ৰুশং গৃহ্লন্ মৎপশ্চাদাযাতু|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 অনন্তরং যীশুঃ স্ৱীযশিষ্যান্ উক্তৱান্ যঃ কশ্চিৎ মম পশ্চাদ্গামী ভৱিতুম্ ইচ্ছতি, স স্ৱং দাম্যতু, তথা স্ৱক্রুশং গৃহ্লন্ মৎপশ্চাদাযাতু|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 အနန္တရံ ယီၑုး သွီယၑိၐျာန် ဥက္တဝါန် ယး ကၑ္စိတ် မမ ပၑ္စာဒ္ဂါမီ ဘဝိတုမ် ဣစ္ဆတိ, သ သွံ ဒါမျတု, တထာ သွကြုၑံ ဂၖဟ္လန် မတ္ပၑ္စာဒါယာတု၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 anantaraM yIzuH svIyaziSyAn uktavAn yaH kazcit mama pazcAdgAmI bhavitum icchati, sa svaM dAmyatu, tathA svakruzaM gRhlan matpazcAdAyAtu|

Ver Capítulo Copiar




मत्ती 16:24
18 Referencias Cruzadas  

yaH svakruzaM gRhlan matpazcAnnaiti, seाpi na madarhaH|


pazcAtte bahirbhUya kurINIyaM zimonnAmakamekaM vilokya kruzaM voDhuM tamAdadire|


tadA yIzustaM vilokya snehena babhASe, tavaikasyAbhAva Aste; tvaM gatvA sarvvasvaM vikrIya daridrebhyo vizrANaya, tataH svarge dhanaM prApsyasi; tataH param etya kruzaM vahan madanuvarttI bhava|


tataH paraM sekandarasya ruphasya ca pitA zimonnAmA kurINIyaloka ekaH kutazcid grAmAdetya pathi yAti taM te yIzoH kruzaM voDhuM balAd dadhnuH|


atha sa lokAn ziSyAMzcAhUya jagAda yaH kazcin mAmanugantum icchati sa AtmAnaM dAmyatu, svakruzaM gRhItvA matpazcAd AyAtu|


yaH kazcit svIyaM kruzaM vahan mama pazcAnna gacchati, sopi mama ziSyo bhavituM na zakSyati|


atha te yIzuM gRhItvA yAnti, etarhi grAmAdAgataM zimonanAmAnaM kurINIyaM janaM dhRtvA yIzoH pazcAnnetuM tasya skandhe kruzamarpayAmAsuH|


tataH paraM yIzuH kruzaM vahan ziraHkapAlam arthAd yad ibrIyabhASayA gulgaltAM vadanti tasmin sthAna upasthitaH|


phalataH kIdRzena maraNena sa Izvarasya mahimAnaM prakAzayiSyati tad bodhayituM sa iti vAkyaM proktavAn| ityukte sati sa tamavocat mama pazcAd Agaccha|


sa pratyavadat, mama punarAgamanaparyyantaM yadi taM sthApayitum icchAmi tatra tava kiM? tvaM mama pazcAd Agaccha|


bahuduHkhAni bhuktvApIzvararAjyaM praveSTavyam iti kAraNAd dharmmamArge sthAtuM vinayaM kRtvA ziSyagaNasya manaHsthairyyam akurutAM|


tasya susaMvAdasyaikaH paricArako yo'haM paulaH so'ham idAnIm Anandena yuSmadarthaM duHkhAni sahe khrISTasya klezabhogasya yoMzo'pUrNastameva tasya tanoH samiteH kRte svazarIre pUrayAmi ca|


varttamAnaiH klezaiH kasyApi cAJcalyaM yathA na jAyate tathA te tvayA sthirIkriyantAM svakIyadharmmamadhi samAzvAsyantAJceti tam AdizaM|


parantu yAvanto lokAH khrISTena yIzunezvarabhaktim Acaritum icchanti teSAM sarvveSAm upadravo bhaviSyati|


tadarthameva yUyam AhUtA yataH khrISTo'pi yuSmannimittaM duHkhaM bhuktvA yUyaM yat tasya padacihnai rvrajeta tadarthaM dRSTAntamekaM darzitavAn|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos