Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 16:23 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

23 kintu sa vadanaM parAvartya pitaraM jagAda, he vighnakArin, matsammukhAd dUrIbhava, tvaM mAM bAdhase, IzvarIyakAryyAt mAnuSIyakAryyaM tubhyaM rocate|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

23 किन्तु स वदनं परावर्त्य पितरं जगाद, हे विघ्नकारिन्, मत्सम्मुखाद् दूरीभव, त्वं मां बाधसे, ईश्वरीयकार्य्यात् मानुषीयकार्य्यं तुभ्यं रोचते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 কিন্তু স ৱদনং পৰাৱৰ্ত্য পিতৰং জগাদ, হে ৱিঘ্নকাৰিন্, মৎসম্মুখাদ্ দূৰীভৱ, ৎৱং মাং বাধসে, ঈশ্ৱৰীযকাৰ্য্যাৎ মানুষীযকাৰ্য্যং তুভ্যং ৰোচতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 কিন্তু স ৱদনং পরাৱর্ত্য পিতরং জগাদ, হে ৱিঘ্নকারিন্, মৎসম্মুখাদ্ দূরীভৱ, ৎৱং মাং বাধসে, ঈশ্ৱরীযকার্য্যাৎ মানুষীযকার্য্যং তুভ্যং রোচতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ကိန္တု သ ဝဒနံ ပရာဝရ္တျ ပိတရံ ဇဂါဒ, ဟေ ဝိဃ္နကာရိန်, မတ္သမ္မုခါဒ် ဒူရီဘဝ, တွံ မာံ ဗာဓသေ, ဤၑွရီယကာရျျာတ် မာနုၐီယကာရျျံ တုဘျံ ရောစတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 kintu sa vadanaM parAvartya pitaraM jagAda, hE vighnakArin, matsammukhAd dUrIbhava, tvaM mAM bAdhasE, IzvarIyakAryyAt mAnuSIyakAryyaM tubhyaM rOcatE|

Ver Capítulo Copiar




मत्ती 16:23
19 Referencias Cruzadas  

tadAnIM pitarastasya karaM ghRtvA tarjayitvA kathayitumArabdhavAn, he prabho, tat tvatto dUraM yAtu, tvAM prati kadApi na ghaTiSyate|


vighnAt jagataH santApo bhaviSyati, vighno'vazyaM janayiSyate, kintu yena manujena vighno janiSyate tasyaiva santApo bhaviSyati|


tadAnIM yIzustamavocat, dUrIbhava pratAraka, likhitamidam Aste, "tvayA nijaH prabhuH paramezvaraH praNamyaH kevalaH sa sevyazca|"


kintu sa mukhaM parAvartya ziSyagaNaM nirIkSya pitaraM tarjayitvAvAdId dUrIbhava vighnakArin IzvarIyakAryyAdapi manuSyakAryyaM tubhyaM rocatatarAM|


tadA yIzustaM pratyuktavAn dUrI bhava zaitAn lipirAste, nijaM prabhuM paramezvaraM bhajasva kevalaM tameva sevasva ca|


tadA yIzuravadat kimahaM yuSmAkaM dvAdazajanAn manonItAn na kRtavAn? kintu yuSmAkaM madhyepi kazcideko vighnakArI vidyate|


itthaM sati vayam adyArabhya parasparaM na dUSayantaH svabhrAtu rvighno vyAghAto vA yanna jAyeta tAdRzImIhAM kurmmahe|


tava mAMsabhakSaNasurApAnAdibhiH kriyAbhi ryadi tava bhrAtuH pAdaskhalanaM vighno vA cAJcalyaM vA jAyate tarhi tadbhojanapAnayostyAgo bhadraH|


teSAM zeSadazA sarvvanAza udarazcezvaro lajjA ca zlAghA pRthivyAJca lagnaM manaH|


pArthivaviSayeSu na yatamAnA UrddhvasthaviSayeSu yatadhvaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos