Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 16:20 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

20 pazcAt sa ziSyAnAdizat, ahamabhiSikto yIzuriti kathAM kasmaicidapi yUyaM mA kathayata|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

20 पश्चात् स शिष्यानादिशत्, अहमभिषिक्तो यीशुरिति कथां कस्मैचिदपि यूयं मा कथयत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 পশ্চাৎ স শিষ্যানাদিশৎ, অহমভিষিক্তো যীশুৰিতি কথাং কস্মৈচিদপি যূযং মা কথযত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 পশ্চাৎ স শিষ্যানাদিশৎ, অহমভিষিক্তো যীশুরিতি কথাং কস্মৈচিদপি যূযং মা কথযত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ပၑ္စာတ် သ ၑိၐျာနာဒိၑတ်, အဟမဘိၐိက္တော ယီၑုရိတိ ကထာံ ကသ္မဲစိဒပိ ယူယံ မာ ကထယတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 pazcAt sa ziSyAnAdizat, ahamabhiSiktO yIzuriti kathAM kasmaicidapi yUyaM mA kathayata|

Ver Capítulo Copiar




मत्ती 16:20
16 Referencias Cruzadas  

tasya suto yAkUb tasya suto yUSaph tasya jAyA mariyam; tasya garbhe yIzurajani, tameva khrISTam (arthAd abhiSiktaM) vadanti|


tvamamarezvarasyAbhiSiktaputraH|


tataH param adreravarohaNakAle yIzustAn ityAdideza, manujasutasya mRtAnAM madhyAdutthAnaM yAvanna jAyate, tAvat yuSmAbhiretaddarzanaM kasmaicidapi na kathayitavyaM|


tato yIzustaM jagAda, avadhehi kathAmetAM kazcidapi mA brUhi, kintu yAjakasya sannidhiM gatvA svAtmAnaM darzaya manujebhyo nijanirAmayatvaM pramANayituM mUsAnirUpitaM dravyam utsRja ca|


tataH sa tAn gADhamAdizad yUyaM mama kathA kasmaicidapi mA kathayata|


tataH paraM gireravarohaNakAle sa tAn gADham dUtyAdideza yAvannarasUnoH zmazAnAdutthAnaM na bhavati, tAvat darzanasyAsya vArttA yuSmAbhiH kasmaicidapi na vaktavyA|


sarvveSAM lokAnAM mahAnandajanakam imaM maGgalavRttAntaM yuSmAn jJApayAmi|


tadA sa tAn dRDhamAdideza, kathAmetAM kasmaicidapi mA kathayata|


iti zabde jAte te yIzumekAkinaM dadRzuH kintu te tadAnIM tasya darzanasya vAcamekAmapi noktvA manaHsu sthApayAmAsuH|


sa itvA prathamaM nijasodaraM zimonaM sAkSAtprApya kathitavAn vayaM khrISTam arthAt abhiSiktapuruSaM sAkSAtkRtavantaH|


pazcAt philipo nithanelaM sAkSAtprApyAvadat mUsA vyavasthA granthe bhaviSyadvAdinAM grantheSu ca yasyAkhyAnaM likhitamAste taM yUSaphaH putraM nAsaratIyaM yIzuM sAkSAd akArSma vayaM|


sAvadat prabho yasyAvataraNApekSAsti bhavAn saevAbhiSiktta Izvaraputra iti vizvasimi|


kintu yIzurIzvarasyAbhiSiktaH suta eveti yathA yUyaM vizvasitha vizvasya ca tasya nAmnA paramAyuH prApnutha tadartham etAni sarvvANyalikhyanta|


ato yaM yIzuM yUyaM kruze'hata paramezvarastaM prabhutvAbhiSiktatvapade nyayuMkteti isrAyelIyA lokA nizcitaM jAnantu|


yIzurabhiSiktastrAteti yo nAGgIkaroti taM vinA ko 'paro 'nRtavAdI bhavet? sa eva khrISTAri ryaH pitaraM putraJca nAGgIkaroti|


yIzurabhiSiktastrAteti yaH kazcid vizvAsiti sa IzvarAt jAtaH; aparaM yaH kazcit janayitari prIyate sa tasmAt jAte jane 'pi prIyate|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos