Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 16:18 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

18 ato'haM tvAM vadAmi, tvaM pitaraH (prastaraH) ahaJca tasya prastarasyopari svamaNDalIM nirmmAsyAmi, tena nirayo balAt tAM parAjetuM na zakSyati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

18 अतोऽहं त्वां वदामि, त्वं पितरः (प्रस्तरः) अहञ्च तस्य प्रस्तरस्योपरि स्वमण्डलीं निर्म्मास्यामि, तेन निरयो बलात् तां पराजेतुं न शक्ष्यति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অতোঽহং ৎৱাং ৱদামি, ৎৱং পিতৰঃ (প্ৰস্তৰঃ) অহঞ্চ তস্য প্ৰস্তৰস্যোপৰি স্ৱমণ্ডলীং নিৰ্ম্মাস্যামি, তেন নিৰযো বলাৎ তাং পৰাজেতুং ন শক্ষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অতোঽহং ৎৱাং ৱদামি, ৎৱং পিতরঃ (প্রস্তরঃ) অহঞ্চ তস্য প্রস্তরস্যোপরি স্ৱমণ্ডলীং নির্ম্মাস্যামি, তেন নিরযো বলাৎ তাং পরাজেতুং ন শক্ষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အတော'ဟံ တွာံ ဝဒါမိ, တွံ ပိတရး (ပြသ္တရး) အဟဉ္စ တသျ ပြသ္တရသျောပရိ သွမဏ္ဍလီံ နိရ္မ္မာသျာမိ, တေန နိရယော ဗလာတ် တာံ ပရာဇေတုံ န ၑက္ၐျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 atO'haM tvAM vadAmi, tvaM pitaraH (prastaraH) ahanjca tasya prastarasyOpari svamaNPalIM nirmmAsyAmi, tEna nirayO balAt tAM parAjEtuM na zakSyati|

Ver Capítulo Copiar




मत्ती 16:18
42 Referencias Cruzadas  

teSAM dvAdazapreSyANAM nAmAnyetAni| prathamaM zimon yaM pitaraM vadanti, tataH paraM tasya sahaja AndriyaH, sivadiyasya putro yAkUb


aparaJca bata kapharnAhUm, tvaM svargaM yAvadunnatosi, kintu narake nikSepsyase, yasmAt tvayi yAnyAzcaryyANi karmmaNyakAriSata, yadi tAni sidomnagara akAriSyanta, tarhi tadadya yAvadasthAsyat|


tena sa yadi tayo rvAkyaM na mAnyate, tarhi samAjaM tajjJApaya, kintu yadi samAjasyApi vAkyaM na mAnyate,tarhi sa tava samIpe devapUjaka_iva caNDAla_iva ca bhaviSyati|


tataH paraM yIzu rgAlIlo jaladhestaTena gacchan gacchan Andriyastasya bhrAtA zimon arthato yaM pitaraM vadanti etAvubhau jalaghau jAlaM kSipantau dadarza, yatastau mInadhAriNAvAstAm|


yaH kazcit mamaitAH kathAH zrutvA pAlayati, sa pASANopari gRhanirmmAtrA jJAninA saha mayopamIyate|


pazcAt sa taM yizoH samIpam Anayat| tadA yIzustaM dRSTvAvadat tvaM yUnasaH putraH zimon kintu tvannAmadheyaM kaiphAH vA pitaraH arthAt prastaro bhaviSyati|


paramezvaro dine dine paritrANabhAjanai rmaNDalIm avarddhayat|


yUyaM sveSu tathA yasya vrajasyAdhyakSan AtmA yuSmAn vidhAya nyayuGkta tatsarvvasmin sAvadhAnA bhavata, ya samAjaJca prabhu rnijaraktamUlyena krItavAna tam avata,


tasya hatyAkaraNaM zaulopi samamanyata| tasmin samaye yirUzAlamnagarasthAM maNDalIM prati mahAtADanAyAM jAtAyAM preritalokAn hitvA sarvve'pare yihUdAzomiroNadezayo rnAnAsthAne vikIrNAH santo gatAH|


mRtyo te kaNTakaM kutra paraloka jayaH kka te||


ato mahyaM dattam anugrahaM pratijJAya stambhA iva gaNitA ye yAkUb kaiphA yohan caite sahAyatAsUcakaM dakSiNahastagrahaMNa vidhAya mAM barNabbAJca jagaduH, yuvAM bhinnajAtIyAnAM sannidhiM gacchataM vayaM chinnatvacA sannidhiM gacchAmaH,


yata Izvarasya nAnArUpaM jJAnaM yat sAmprataM samityA svarge prAdhAnyaparAkramayuktAnAM dUtAnAM nikaTe prakAzyate tadarthaM sa yIzunA khrISTena sarvvANi sRSTavAn|


etannigUDhavAkyaM gurutaraM mayA ca khrISTasamitI adhi tad ucyate|


sa eva samitirUpAyAstano rmUrddhA kiJca sarvvaviSaye sa yad agriyo bhavet tadarthaM sa eva mRtAnAM madhyAt prathamata utthito'grazca|


yadi vA vilambeya tarhIzvarasya gRhe 'rthataH satyadharmmasya stambhabhittimUlasvarUpAyAm amarezvarasya samitau tvayA kIdRza AcAraH karttavyastat jJAtuM zakSyate|


yata AtmaparivArAn zAsituM yo na zaknoti tenezvarasya samitestattvAvadhAraNaM kathaM kAriSyate?


ataeva nizcalarAjyaprAptairasmAbhiH so'nugraha Alambitavyo yena vayaM sAdaraM sabhayaJca tuSTijanakarUpeNezvaraM sevituM zaknuyAma|


anantaraM saptadUtena tUryyAM vAditAyAM svarga uccaiH svarairvAgiyaM kIrttitA, rAjatvaM jagato yadyad rAjyaM tadadhunAbhavat| asmatprabhostadIyAbhiSiktasya tArakasya ca| tena cAnantakAlIyaM rAjatvaM prakariSyate||


nagaryyAH prAcIrasya dvAdaza mUlAni santi tatra meSAzAvAkasya dvAdazapreritAnAM dvAdaza nAmAni likhitAni|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos