Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 15:27 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

27 tadA sA babhASe, he prabho, tat satyaM, tathApi prabho rbhaJcAd yaducchiSTaM patati, tat sArameyAH khAdanti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

27 तदा सा बभाषे, हे प्रभो, तत् सत्यं, तथापि प्रभो र्भञ्चाद् यदुच्छिष्टं पतति, तत् सारमेयाः खादन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 তদা সা বভাষে, হে প্ৰভো, তৎ সত্যং, তথাপি প্ৰভো ৰ্ভঞ্চাদ্ যদুচ্ছিষ্টং পততি, তৎ সাৰমেযাঃ খাদন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 তদা সা বভাষে, হে প্রভো, তৎ সত্যং, তথাপি প্রভো র্ভঞ্চাদ্ যদুচ্ছিষ্টং পততি, তৎ সারমেযাঃ খাদন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 တဒါ သာ ဗဘာၐေ, ဟေ ပြဘော, တတ် သတျံ, တထာပိ ပြဘော ရ္ဘဉ္စာဒ် ယဒုစ္ဆိၐ္ဋံ ပတတိ, တတ် သာရမေယား ခါဒန္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 tadA sA babhASE, hE prabhO, tat satyaM, tathApi prabhO rbhanjcAd yaducchiSTaM patati, tat sAramEyAH khAdanti|

Ver Capítulo Copiar




मत्ती 15:27
24 Referencias Cruzadas  

sa uktavAn, bAlakAnAM bhakSyamAdAya sArameyebhyo dAnaM nocitaM|


tato yIzuH pratyavadat, he yoSit, tava vizvAso mahAn tasmAt tava manobhilaSitaM sidyyatu, tena tasyAH kanyA tasminneva daNDe nirAmayAbhavat|


tatra yaH satAmasatAJcopari prabhAkaram udAyayati, tathA dhArmmikAnAmadhArmmikAnAJcopari nIraM varSayati tAdRzo yo yuSmAkaM svargasthaH pitA, yUyaM tasyaiva santAnA bhaviSyatha|


tataH sa zatasenApatiH pratyavadat, he prabho, bhavAn yat mama gehamadhyaM yAti tadyogyabhAjanaM nAhamasmi; vAGmAtram Adizatu, tenaiva mama dAso nirAmayo bhaviSyati|


tadA sA strI tamavAdIt bhoH prabho tat satyaM tathApi maJcAdhaHsthAH kukkurA bAlAnAM karapatitAni khAdyakhaNDAni khAdanti|


atha zvAna Agatya tasya kSatAnyalihan|


kintu sa karasaJcAyi dUre tiSThan svargaM draSTuM necchan vakSasi karAghAtaM kurvvan he Izvara pApiSThaM mAM dayasva, itthaM prArthayAmAsa|


ityatra yihUdini tadanyaloke ca kopi vizeSo nAsti yasmAd yaH sarvveSAm advitIyaH prabhuH sa nijayAcakAna sarvvAn prati vadAnyo bhavati|


vyavasthAyAM yadyallikhati tad vyavasthAdhInAn lokAn uddizya likhatIti vayaM jAnImaH| tato manuSyamAtro niruttaraH san Izvarasya sAkSAd aparAdhI bhavati|


sa kiM kevalayihUdinAm Izvaro bhavati? bhinnadezinAm Izvaro na bhavati? bhinnadezinAmapi bhavati;


kenApi prakAreNa nahi| yadyapi sarvve manuSyA mithyAvAdinastathApIzvaraH satyavAdI| zAstre yathA likhitamAste, atastvantu svavAkyena nirddoSo hi bhaviSyasi| vicAre caiva niSpApo bhaviSyasi na saMzayaH|


jJAnAtiriktaM khrISTasya prema jJAyatAm Izvarasya sampUrNavRddhiparyyantaM yuSmAkaM vRddhi rbhavatu ca|


sarvveSAM pavitralokAnAM kSudratamAya mahyaM varo'yam adAyi yad bhinnajAtIyAnAM madhye bodhAgayasya guNanidheH khrISTasya maGgalavArttAM pracArayAmi,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos