Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 14:36 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

36 aparaM tadIyavasanasya granthimAtraM spraSTuM vinIya yAvanto janAstat sparzaM cakrire, te sarvvaeva nirAmayA babhUvuH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

36 अपरं तदीयवसनस्य ग्रन्थिमात्रं स्प्रष्टुं विनीय यावन्तो जनास्तत् स्पर्शं चक्रिरे, ते सर्व्वएव निरामया बभूवुः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 অপৰং তদীযৱসনস্য গ্ৰন্থিমাত্ৰং স্প্ৰষ্টুং ৱিনীয যাৱন্তো জনাস্তৎ স্পৰ্শং চক্ৰিৰে, তে সৰ্ৱ্ৱএৱ নিৰামযা বভূৱুঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 অপরং তদীযৱসনস্য গ্রন্থিমাত্রং স্প্রষ্টুং ৱিনীয যাৱন্তো জনাস্তৎ স্পর্শং চক্রিরে, তে সর্ৱ্ৱএৱ নিরামযা বভূৱুঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 အပရံ တဒီယဝသနသျ ဂြန္ထိမာတြံ သ္ပြၐ္ဋုံ ဝိနီယ ယာဝန္တော ဇနာသ္တတ် သ္ပရ္ၑံ စကြိရေ, တေ သရွွဧဝ နိရာမယာ ဗဘူဝုး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 aparaM tadIyavasanasya granthimAtraM spraSTuM vinIya yAvantO janAstat sparzaM cakrirE, tE sarvvaEva nirAmayA babhUvuH|

Ver Capítulo Copiar




मत्ती 14:36
15 Referencias Cruzadas  

tadA tatratyA janA yIzuM paricIya taddezsya caturdizo vArttAM prahitya yatra yAvantaH pIDitA Asan, tAvataeva tadantikamAnayAmAsuH|


kevalaM lokadarzanAya sarvvakarmmANi kurvvanti; phalataH paTTabandhAn prasAryya dhArayanti, svavastreSu ca dIrghagranthIn dhArayanti;


yato'nekamanuSyANAmArogyakaraNAd vyAdhigrastAH sarvve taM spraSTuM parasparaM balena yatnavantaH|


tathA yatra yatra grAme yatra yatra pure yatra yatra pallyAJca tena pravezaH kRtastadvartmamadhye lokAH pIDitAn sthApayitvA tasya celagranthimAtraM spraSTum teSAmarthe tadanujJAM prArthayantaH yAvanto lokAH paspRzustAvanta eva gadAnmuktAH|


anantaraM tasmin baitsaidAnagare prApte lokA andhamekaM naraM tatsamIpamAnIya taM spraSTuM taM prArthayAJcakrire|


sarvveSAM svAsthyakaraNaprabhAvasya prakAzitatvAt sarvve lokA etya taM spraSTuM yetire|


pitA mahyaM yAvato lokAnadadAt te sarvva eva mamAntikam AgamiSyanti yaH kazcicca mama sannidhim AyAsyati taM kenApi prakAreNa na dUrIkariSyAmi|


ataeva vizrAmavAre manuSyANAM tvakchede kRte yadi mUsAvyavasthAmaGganaM na bhavati tarhi mayA vizrAmavAre mAnuSaH sampUrNarUpeNa svastho'kAri tatkAraNAd yUyaM kiM mahyaM kupyatha?


imaM yaM mAnuSaM yUyaM pazyatha paricinutha ca sa tasya nAmni vizvAsakaraNAt calanazaktiM labdhavAn tasmin tasya yo vizvAsaH sa taM yuSmAkaM sarvveSAM sAkSAt sampUrNarUpeNa svastham akArSIt|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos