Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 14:3 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 purA herod nijabhrAtu: philipo jAyAyA herodIyAyA anurodhAd yohanaM dhArayitvA baddhA kArAyAM sthApitavAn|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 पुरा हेरोद् निजभ्रातु: फिलिपो जायाया हेरोदीयाया अनुरोधाद् योहनं धारयित्वा बद्धा कारायां स्थापितवान्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 পুৰা হেৰোদ্ নিজভ্ৰাতু: ফিলিপো জাযাযা হেৰোদীযাযা অনুৰোধাদ্ যোহনং ধাৰযিৎৱা বদ্ধা কাৰাযাং স্থাপিতৱান্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 পুরা হেরোদ্ নিজভ্রাতু: ফিলিপো জাযাযা হেরোদীযাযা অনুরোধাদ্ যোহনং ধারযিৎৱা বদ্ধা কারাযাং স্থাপিতৱান্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ပုရာ ဟေရောဒ် နိဇဘြာတု: ဖိလိပေါ ဇာယာယာ ဟေရောဒီယာယာ အနုရောဓာဒ် ယောဟနံ ဓာရယိတွာ ဗဒ္ဓါ ကာရာယာံ သ္ထာပိတဝါန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 purA hErOd nijabhrAtu: philipO jAyAyA hErOdIyAyA anurOdhAd yOhanaM dhArayitvA baddhA kArAyAM sthApitavAn|

Ver Capítulo Copiar




मत्ती 14:3
18 Referencias Cruzadas  

anantaraM yohan kArAyAM tiSThan khriSTasya karmmaNAM vArttaM prApya yasyAgamanavArttAsIt saeva kiM tvaM? vA vayamanyam apekSiSyAmahe?


kintu herodo janmAhIyamaha upasthite herodIyAyA duhitA teSAM samakSaM nRtitvA herodamaprINyat|


tadanantaraM yohan kArAyAM babandhe, tadvArttAM nizamya yIzunA gAlIl prAsthIyata|


itthaM tasya sukhyAtizcaturdizo vyAptA tadA herod rAjA tannizamya kathitavAn, yohan majjakaH zmazAnAd utthita atohetostena sarvvA etA adbhutakriyAH prakAzante|


pUrvvaM svabhrAtuH philipasya patnyA udvAhaM kRtavantaM herodaM yohanavAdIt svabhAtRvadhU rna vivAhyA|


herodiyA tasmai yohane prakupya taM hantum aicchat kintu na zaktA,


tasmin zubhadine herodiyAyAH kanyA sametya teSAM samakSaM saMnRtya herodastena sahopaviSTAnAJca toSamajIjanat tatA nRpaH kanyAmAha sma matto yad yAcase tadeva tubhyaM dAsye|


tadAnIM yIzustAn AdiSTavAn phirUzinAM herodazca kiNvaM prati satarkAH sAvadhAnAzca bhavata|


aparaJca pIlAto yeSAM gAlIlIyAnAM raktAni balInAM raktaiH sahAmizrayat teSAM gAlIlIyAnAM vRttAntaM katipayajanA upasthApya yIzave kathayAmAsuH|


aparaJca tasmin dine kiyantaH phirUzina Agatya yIzuM procuH, bahirgaccha, sthAnAdasmAt prasthAnaM kuru, herod tvAM jighAMsati|


herod tasya senAgaNazca tamavajJAya upahAsatvena rAjavastraM paridhApya punaH pIlAtaM prati taM prAhiNot|


tataH sa gAlIlpradezIyaherodrAjasya tadA sthitestasya samIpe yIzuM preSayAmAsa|


anantaraM tibiriyakaisarasya rAjatvasya paJcadaze vatsare sati yadA pantIyapIlAto yihUdAdezAdhipati rherod tu gAlIlpradezasya rAjA philipanAmA tasya bhrAtA tu yitUriyAyAstrAkhonItiyApradezasya ca rAjAsIt luSAnIyanAmA avilInIdezasya rAjAsIt


prabhRtayo yA bahvyaH striyaH duSTabhUtebhyo rogebhyazca muktAH satyo nijavibhUtI rvyayitvA tamasevanta, tAH sarvvAstena sArddham Asan|


tasmin samaye herod‌rAjo maNDalyAH kiyajjanebhyo duHkhaM dAtuM prArabhat|


phalatastava hastena mantraNayA ca pUrvva yadyat sthirIkRtaM tad yathA siddhaM bhavati tadarthaM tvaM yam athiSiktavAn sa eva pavitro yIzustasya prAtikUlyena herod pantIyapIlAto


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos