Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 14:19 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

19 anantaraM sa manujAn yavasoparyyupaveSTum AjJApayAmAsa; apara tat pUpapaJcakaM mInadvayaJca gRhlan svargaM prati nirIkSyezvarIyaguNAn anUdya bhaMktvA ziSyebhyo dattavAn, ziSyAzca lokebhyo daduH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

19 अनन्तरं स मनुजान् यवसोपर्य्युपवेष्टुम् आज्ञापयामास; अपर तत् पूपपञ्चकं मीनद्वयञ्च गृह्लन् स्वर्गं प्रति निरीक्ष्येश्वरीयगुणान् अनूद्य भंक्त्वा शिष्येभ्यो दत्तवान्, शिष्याश्च लोकेभ्यो ददुः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অনন্তৰং স মনুজান্ যৱসোপৰ্য্যুপৱেষ্টুম্ আজ্ঞাপযামাস; অপৰ তৎ পূপপঞ্চকং মীনদ্ৱযঞ্চ গৃহ্লন্ স্ৱৰ্গং প্ৰতি নিৰীক্ষ্যেশ্ৱৰীযগুণান্ অনূদ্য ভংক্ত্ৱা শিষ্যেভ্যো দত্তৱান্, শিষ্যাশ্চ লোকেভ্যো দদুঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অনন্তরং স মনুজান্ যৱসোপর্য্যুপৱেষ্টুম্ আজ্ঞাপযামাস; অপর তৎ পূপপঞ্চকং মীনদ্ৱযঞ্চ গৃহ্লন্ স্ৱর্গং প্রতি নিরীক্ষ্যেশ্ৱরীযগুণান্ অনূদ্য ভংক্ত্ৱা শিষ্যেভ্যো দত্তৱান্, শিষ্যাশ্চ লোকেভ্যো দদুঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အနန္တရံ သ မနုဇာန် ယဝသောပရျျုပဝေၐ္ဋုမ် အာဇ္ဉာပယာမာသ; အပရ တတ် ပူပပဉ္စကံ မီနဒွယဉ္စ ဂၖဟ္လန် သွရ္ဂံ ပြတိ နိရီက္ၐျေၑွရီယဂုဏာန် အနူဒျ ဘံက္တွာ ၑိၐျေဘျော ဒတ္တဝါန်, ၑိၐျာၑ္စ လောကေဘျော ဒဒုး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 anantaraM sa manujAn yavasOparyyupavESTum AjnjApayAmAsa; apara tat pUpapanjcakaM mInadvayanjca gRhlan svargaM prati nirIkSyEzvarIyaguNAn anUdya bhaMktvA ziSyEbhyO dattavAn, ziSyAzca lOkEbhyO daduH|

Ver Capítulo Copiar




मत्ती 14:19
24 Referencias Cruzadas  

tadAnIM tenoktaM tAni madantikamAnayata|


tadA sa lokAn zaspopari paMktibhirupavezayitum AdiSTavAn,


atha sa tAn paJcapUpAn matsyadvayaJca dhRtvA svargaM pazyan IzvaraguNAn anvakIrttayat tAn pUpAn bhaMktvA lokebhyaH pariveSayituM ziSyebhyo dattavAn dvA matsyau ca vibhajya sarvvebhyo dattavAn|


anantaraM svargaM nirIkSya dIrghaM nizvasya tamavadat itaphataH arthAn mukto bhUyAt|


tadA sa pAnapAtramAdAya Izvarasya guNAn kIrttayitvA tebhyo datvAvadat, idaM gRhlIta yUyaM vibhajya pivata|


tataH pUpaM gRhItvA IzvaraguNAn kIrttayitvA bhaGktA tebhyo datvAvadat, yuSmadarthaM samarpitaM yanmama vapustadidaM, etat karmma mama smaraNArthaM kurudhvaM|


pazcAdbhojanopavezakAle sa pUpaM gRhItvA IzvaraguNAn jagAda taJca bhaMktvA tAbhyAM dadau|


tatra prAyeNa paJcasahasrANi puruSA Asan|


tataH sa tAn paJca pUpAn mInadvayaJca gRhItvA svargaM vilokyezvaraguNAn kIrttayAJcakre bhaGktA ca lokebhyaH pariveSaNArthaM ziSyeSu samarpayAmbabhUva|


tadA mRtasya zmazAnAt pASANo'pasArite yIzurUrdvvaM pazyan akathayat, he pita rmama nevesanam azRNoH kAraNAdasmAt tvAM dhanyaM vadAmi|


kintu tataH paraM prabhu ryatra Izvarasya guNAn anukIrttya lokAn pUpAn abhojayat tatsthAnasya samIpasthativiriyAyA aparAstaraNaya Agaman|


iti vyAhRtya paulaM pUpaM gRhItvezvaraM dhanyaM bhASamANastaM bhaMktvA bhoktum ArabdhavAn|


yo janaH kiJcana dinaM vizeSaM manyate sa prabhubhaktyA tan manyate, yazca janaH kimapi dinaM vizeSaM na manyate so'pi prabhubhaktyA tanna manyate; aparaJca yaH sarvvANi bhakSyadravyANi bhuGkte sa prabhubhaktayA tAni bhuGkte yataH sa IzvaraM dhanyaM vakti, yazca na bhuGkte so'pi prabhubhaktyaiva na bhuJjAna IzvaraM dhanyaM brUte|


yad dhanyavAdapAtram asmAbhi rdhanyaM gadyate tat kiM khrISTasya zoNitasya sahabhAgitvaM nahi? yazca pUpo'smAbhi rbhajyate sa kiM khrISTasya vapuSaH sahabhAgitvaM nahi?


tasmAd bhojanaM pAnam anyadvA karmma kurvvadbhi ryuSmAbhiH sarvvamevezvarasya mahimnaH prakAzArthaM kriyatAM|


parakarasamarpaNakSapAyAM prabhu ryIzuH pUpamAdAyezvaraM dhanyaM vyAhRtya taM bhaGktvA bhASitavAn yuSmAbhiretad gRhyatAM bhujyatAJca tad yuSmatkRte bhagnaM mama zarIraM; mama smaraNArthaM yuSmAbhiretat kriyatAM|


vAcA karmmaNA vA yad yat kuruta tat sarvvaM prabho ryIzo rnAmnA kuruta tena pitaram IzvaraM dhanyaM vadata ca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos