Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 14:14 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

14 tadAnIM yIzu rbahirAgatya mahAntaM jananivahaM nirIkSya teSu kAruNikaH man teSAM pIDitajanAn nirAmayAn cakAra|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 तदानीं यीशु र्बहिरागत्य महान्तं जननिवहं निरीक्ष्य तेषु कारुणिकः मन् तेषां पीडितजनान् निरामयान् चकार।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তদানীং যীশু ৰ্বহিৰাগত্য মহান্তং জননিৱহং নিৰীক্ষ্য তেষু কাৰুণিকঃ মন্ তেষাং পীডিতজনান্ নিৰামযান্ চকাৰ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তদানীং যীশু র্বহিরাগত্য মহান্তং জননিৱহং নিরীক্ষ্য তেষু কারুণিকঃ মন্ তেষাং পীডিতজনান্ নিরামযান্ চকার|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တဒါနီံ ယီၑု ရ္ဗဟိရာဂတျ မဟာန္တံ ဇနနိဝဟံ နိရီက္ၐျ တေၐု ကာရုဏိကး မန် တေၐာံ ပီဍိတဇနာန် နိရာမယာန် စကာရ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tadAnIM yIzu rbahirAgatya mahAntaM jananivahaM nirIkSya tESu kAruNikaH man tESAM pIPitajanAn nirAmayAn cakAra|

Ver Capítulo Copiar




मत्ती 14:14
13 Referencias Cruzadas  

tataH paraM sandhyAyAM ziSyAstadantikamAgatya kathayAJcakruH, idaM nirjanasthAnaM velApyavasannA; tasmAt manujAn svasvagrAmaM gantuM svArthaM bhakSyANi kretuJca bhavAn tAn visRjatu|


anantaraM bhajanabhavane samupadizan rAjyasya susaMvAdaM pracArayan manujAnAM sarvvaprakArAn rogAn sarvvaprakArapIDAzca zamayan yIzuH kRtsnaM gAlIldezaM bhramitum Arabhata|


anyaJca manujAn vyAkulAn arakSakameSAniva ca tyaktAn nirIkSya teSu kAruNikaH san ziSyAn avadat,


tadA yIzu rnAvo bahirgatya lokAraNyAnIM dRSTvA teSu karuNAM kRtavAn yataste'rakSakameSA ivAsan tadA sa tAna nAnAprasaGgAn upadiSTavAn|


bhUtoyaM taM nAzayituM bahuvArAn vahnau jale ca nyakSipat kintu yadi bhavAna kimapi karttAM zaknoti tarhi dayAM kRtvAsmAn upakarotu|


pazcAt tatpurAntikametya tadavalokya sAzrupAtaM jagAda,


prabhustAM vilokya sAnukampaH kathayAmAsa, mA rodIH| sa samIpamitvA khaTvAM pasparza tasmAd vAhakAH sthagitAstamyuH;


ato hetoH sa yathA kRpAvAn prajAnAM pApazodhanArtham IzvaroddezyaviSaye vizvAsyo mahAyAjako bhavet tadarthaM sarvvaviSaye svabhrAtRNAM sadRzIbhavanaM tasyocitam AsIt|


asmAkaM yo mahAyAjako 'sti so'smAkaM duHkhai rduHkhito bhavitum azakto nahi kintu pApaM vinA sarvvaviSaye vayamiva parIkSitaH|


sa cAjJAnAM bhrAntAnAJca lokAnAM duHkhena duHkhI bhavituM zaknoti, yato hetoH sa svayamapi daurbbalyaveSTito bhavati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos