Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 13:57 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

57 tato yIzunA nigaditaM svadezIyajanAnAM madhyaM vinA bhaviSyadvAdI kutrApyanyatra nAsammAnyo bhavatI|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

57 ततो यीशुना निगदितं स्वदेशीयजनानां मध्यं विना भविष्यद्वादी कुत्राप्यन्यत्र नासम्मान्यो भवती।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

57 ততো যীশুনা নিগদিতং স্ৱদেশীযজনানাং মধ্যং ৱিনা ভৱিষ্যদ্ৱাদী কুত্ৰাপ্যন্যত্ৰ নাসম্মান্যো ভৱতী|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

57 ততো যীশুনা নিগদিতং স্ৱদেশীযজনানাং মধ্যং ৱিনা ভৱিষ্যদ্ৱাদী কুত্রাপ্যন্যত্র নাসম্মান্যো ভৱতী|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

57 တတော ယီၑုနာ နိဂဒိတံ သွဒေၑီယဇနာနာံ မဓျံ ဝိနာ ဘဝိၐျဒွါဒီ ကုတြာပျနျတြ နာသမ္မာနျော ဘဝတီ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

57 tatO yIzunA nigaditaM svadEzIyajanAnAM madhyaM vinA bhaviSyadvAdI kutrApyanyatra nAsammAnyO bhavatI|

Ver Capítulo Copiar




मत्ती 13:57
19 Referencias Cruzadas  

yasyAhaM na vighnIbhavAmi, saeva dhanyaH|


teSAmavizvAsahetoH sa tatra sthAne bahvAzcaryyakarmmANi na kRtavAn|


anantaraM sa tatsthAnAt prasthAya svapradezamAgataH ziSyAzca tatpazcAd gatAH|


itthaM tasya sukhyAtizcaturdizo vyAptA tadA herod rAjA tannizamya kathitavAn, yohan majjakaH zmazAnAd utthita atohetostena sarvvA etA adbhutakriyAH prakAzante|


kimayaM mariyamaH putrastajJA no? kimayaM yAkUb-yosi-yihudA-zimonAM bhrAtA no? asya bhaginyaH kimihAsmAbhiH saha no? itthaM te tadarthe pratyUhaM gatAH|


tadA yIzustebhyo'kathayat svadezaM svakuTumbAn svaparijanAMzca vinA kutrApi bhaviSyadvAdI asatkRto na bhavati|


punaH sovAdId yuSmAnahaM yathArthaM vadAmi, kopi bhaviSyadvAdI svadeze satkAraM na prApnoti|


etAni yAni pazyathaH zRNuthazca tAni yohanaM jJApayatam|


tathApi divasadvayAt paraM sa tasmAt sthAnAd gAlIlaM gatavAn|


yUSaphaH putro yIzu ryasya mAtApitarau vayaM jAnIma eSa kiM saeva na? tarhi svargAd avAroham iti vAkyaM kathaM vaktti?


kintu yIzuH ziSyANAm itthaM vivAdaM svacitte vijJAya kathitavAn idaM vAkyaM kiM yuSmAkaM vighnaM janayati?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos