Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 13:52 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

52 tadAnIM sa kathitavAn, nijabhANDAgArAt navInapurAtanAni vastUni nirgamayati yo gRhasthaH sa iva svargarAjyamadhi zikSitAH svarva upadeSTAraH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

52 तदानीं स कथितवान्, निजभाण्डागारात् नवीनपुरातनानि वस्तूनि निर्गमयति यो गृहस्थः स इव स्वर्गराज्यमधि शिक्षिताः स्वर्व उपदेष्टारः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

52 তদানীং স কথিতৱান্, নিজভাণ্ডাগাৰাৎ নৱীনপুৰাতনানি ৱস্তূনি নিৰ্গমযতি যো গৃহস্থঃ স ইৱ স্ৱৰ্গৰাজ্যমধি শিক্ষিতাঃ স্ৱৰ্ৱ উপদেষ্টাৰঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

52 তদানীং স কথিতৱান্, নিজভাণ্ডাগারাৎ নৱীনপুরাতনানি ৱস্তূনি নির্গমযতি যো গৃহস্থঃ স ইৱ স্ৱর্গরাজ্যমধি শিক্ষিতাঃ স্ৱর্ৱ উপদেষ্টারঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

52 တဒါနီံ သ ကထိတဝါန်, နိဇဘာဏ္ဍာဂါရာတ် နဝီနပုရာတနာနိ ဝသ္တူနိ နိရ္ဂမယတိ ယော ဂၖဟသ္ထး သ ဣဝ သွရ္ဂရာဇျမဓိ ၑိက္ၐိတား သွရွ ဥပဒေၐ္ဋာရး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

52 tadAnIM sa kathitavAn, nijabhANPAgArAt navInapurAtanAni vastUni nirgamayati yO gRhasthaH sa iva svargarAjyamadhi zikSitAH svarva upadESTAraH|

Ver Capítulo Copiar




मत्ती 13:52
31 Referencias Cruzadas  

tena sAdhurmAnavo'ntaHkaraNarUpAt sAdhubhANDAgArAt sAdhu dravyaM nirgamayati, asAdhurmAnuSastvasAdhubhANDAgArAd asAdhuvastUni nirgamayati|


yIzunA te pRSTA yuSmAbhiH kimetAnyAkhyAnAnyabudhyanta? tadA te pratyavadan, satyaM prabho|


anantaraM yIzuretAH sarvvA dRSTAntakathAH samApya tasmAt sthAnAt pratasthe| aparaM svadezamAgatya janAn bhajanabhavana upadiSTavAn;


pazyata, yuSmAkamantikam ahaM bhaviSyadvAdino buddhimata upAdhyAyAMzca preSayiSyAmi, kintu teSAM katipayA yuSmAbhi rghAniSyante, kruze ca ghAniSyante, kecid bhajanabhavane kaSAbhirAghAniSyante, nagare nagare tADiSyante ca;


ato yUyaM prayAya sarvvadezIyAn ziSyAn kRtvA pituH putrasya pavitrasyAtmanazca nAmnA tAnavagAhayata; ahaM yuSmAn yadyadAdizaM tadapi pAlayituM tAnupAdizata|


ataeva Izvarasya zAstre proktamasti teSAmantike bhaviSyadvAdinaH preritAMzca preSayiSyAmi tataste teSAM kAMzcana haniSyanti kAMzcana tADazSyinti|


yUyaM parasparaM prIyadhvam ahaM yuSmAsu yathA prIye yUyamapi parasparam tathaiva prIyadhvaM, yuSmAn imAM navInAm AjJAm AdizAmi|


zokayuktAzca vayaM sadAnandAmaH, daridrA vayaM bahUn dhaninaH kurmmaH, akiJcanAzca vayaM sarvvaM dhArayAmaH|


ato yuSmAbhistat paThitvA khrISTamadhi tasminnigUDhe bhAve mama jJAnaM kIdRzaM tad bhotsyate|


sarvveSAM pavitralokAnAM kSudratamAya mahyaM varo'yam adAyi yad bhinnajAtIyAnAM madhye bodhAgayasya guNanidheH khrISTasya maGgalavArttAM pracArayAmi,


asmAkaM priyaH sahadAso yuSmAkaM kRte ca khrISTasya vizvastaparicArako ya ipaphrAstad vAkyaM


khrISTasya vAkyaM sarvvavidhajJAnAya sampUrNarUpeNa yuSmadantare nivamatu, yUyaJca gItai rgAnaiH pAramArthikasaGkIrttanaizca parasparam Adizata prabodhayata ca, anugRhItatvAt prabhum uddizya svamanobhi rgAyata ca|


aparaM sa garvvito bhUtvA yat zayatAna iva daNDayogyo na bhavet tadarthaM tena navaziSyeNa na bhavitavyaM|


upadeze ca vizvastaM vAkyaM tena dhAritavyaM yataH sa yad yathArthenopadezena lokAn vinetuM vighnakAriNazca niruttarAn karttuM zaknuyAt tad AvazyakaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos