Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 13:44 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

44 aparaJca kSetramadhye nidhiM pazyan yo gopayati, tataH paraM sAnando gatvA svIyasarvvasvaM vikrIya ttakSetraM krINAti, sa iva svargarAjyaM|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

44 अपरञ्च क्षेत्रमध्ये निधिं पश्यन् यो गोपयति, ततः परं सानन्दो गत्वा स्वीयसर्व्वस्वं विक्रीय त्तक्षेत्रं क्रीणाति, स इव स्वर्गराज्यं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 অপৰঞ্চ ক্ষেত্ৰমধ্যে নিধিং পশ্যন্ যো গোপযতি, ততঃ পৰং সানন্দো গৎৱা স্ৱীযসৰ্ৱ্ৱস্ৱং ৱিক্ৰীয ত্তক্ষেত্ৰং ক্ৰীণাতি, স ইৱ স্ৱৰ্গৰাজ্যং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 অপরঞ্চ ক্ষেত্রমধ্যে নিধিং পশ্যন্ যো গোপযতি, ততঃ পরং সানন্দো গৎৱা স্ৱীযসর্ৱ্ৱস্ৱং ৱিক্রীয ত্তক্ষেত্রং ক্রীণাতি, স ইৱ স্ৱর্গরাজ্যং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 အပရဉ္စ က္ၐေတြမဓျေ နိဓိံ ပၑျန် ယော ဂေါပယတိ, တတး ပရံ သာနန္ဒော ဂတွာ သွီယသရွွသွံ ဝိကြီယ တ္တက္ၐေတြံ ကြီဏာတိ, သ ဣဝ သွရ္ဂရာဇျံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 aparanjca kSEtramadhyE nidhiM pazyan yO gOpayati, tataH paraM sAnandO gatvA svIyasarvvasvaM vikrIya ttakSEtraM krINAti, sa iva svargarAjyaM|

Ver Capítulo Copiar




मत्ती 13:44
29 Referencias Cruzadas  

anantaraM soparAmekAM dRSTAntakathAmupasthApya tebhyaH kathayAmAsa; svargIyarAjyaM tAdRzena kenacid gRhasthenopamIyate, yena svIyakSetre prazastabIjAnyaupyanta|


mahArghAM muktAM vilokya nijasarvvasvaM vikrIya tAM krINAti, sa iva svargarAjyaM|


punazca samudro nikSiptaH sarvvaprakAramInasaMgrAhyAnAya_iva svargarAjyaM|


tato yIzuravadat, yadi siddho bhavituM vAJchasi, tarhi gatvA nijasarvvasvaM vikrIya daridrebhyo vitara, tataH svarge vittaM lapsyase; Agaccha, matpazcAdvarttI ca bhava|


tadA pitarastaM gaditavAn, pazya, vayaM sarvvaM parityajya bhavataH pazcAdvarttino 'bhavAma; vayaM kiM prApsyAmaH?


anyacca yaH kazcit mama nAmakAraNAt gRhaM vA bhrAtaraM vA bhaginIM vA pitaraM vA mAtaraM vA jAyAM vA bAlakaM vA bhUmiM parityajati, sa teSAM zataguNaM lapsyate, anantAyumo'dhikAritvaJca prApsyati|


yasmAt yatra sthAne yuSmAMka dhanaM tatraiva khAne yuSmAkaM manAMsi|


tadvad yuSmAkaM madhye yaH kazcin madarthaM sarvvasvaM hAtuM na zaknoti sa mama ziSyo bhavituM na zakSyati|


yIzuravadad ahameva jIvanarUpaM bhakSyaM yo jano mama sannidhim Agacchati sa jAtu kSudhArtto na bhaviSyati, tathA yo jano mAM pratyeti sa jAtu tRSArtto na bhaviSyati|


aparaJca vayaM yat sahiSNutAsAntvanayo rjanakena zAstreNa pratyAzAM labhemahi tannimittaM pUrvvakAle likhitAni sarvvavacanAnyasmAkam upadezArthameva lilikhire|


yato vidyAjJAnayoH sarvve nidhayaH khrISTe guptAH santi|


khrISTasya vAkyaM sarvvavidhajJAnAya sampUrNarUpeNa yuSmadantare nivamatu, yUyaJca gItai rgAnaiH pAramArthikasaGkIrttanaizca parasparam Adizata prabodhayata ca, anugRhItatvAt prabhum uddizya svamanobhi rgAyata ca|


yUyaM mama bandhanasya duHkhena duHkhino 'bhavata, yuSmAkam uttamA nityA ca sampattiH svarge vidyata iti jJAtvA sAnandaM sarvvasvasyApaharaNam asahadhvaJca|


tvaM yad dhanI bhavestadarthaM matto vahnau tApitaM suvarNaM krINIhi nagnatvAt tava lajjA yanna prakAzeta tadarthaM paridhAnAya mattaH zubhravAsAMsi krINIhi yacca tava dRSTiH prasannA bhavet tadarthaM cakSurlepanAyAJjanaM mattaH krINIhIti mama mantraNA|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos