Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 13:35 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

35 etena dRSTAntIyena vAkyena vyAdAya vadanaM nijaM| ahaM prakAzayiSyAmi guptavAkyaM purAbhavaM| yadetadvacanaM bhaviSyadvAdinA proktamAsIt, tat siddhamabhavat|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

35 एतेन दृष्टान्तीयेन वाक्येन व्यादाय वदनं निजं। अहं प्रकाशयिष्यामि गुप्तवाक्यं पुराभवं। यदेतद्वचनं भविष्यद्वादिना प्रोक्तमासीत्, तत् सिद्धमभवत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 এতেন দৃষ্টান্তীযেন ৱাক্যেন ৱ্যাদায ৱদনং নিজং| অহং প্ৰকাশযিষ্যামি গুপ্তৱাক্যং পুৰাভৱং| যদেতদ্ৱচনং ভৱিষ্যদ্ৱাদিনা প্ৰোক্তমাসীৎ, তৎ সিদ্ধমভৱৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 এতেন দৃষ্টান্তীযেন ৱাক্যেন ৱ্যাদায ৱদনং নিজং| অহং প্রকাশযিষ্যামি গুপ্তৱাক্যং পুরাভৱং| যদেতদ্ৱচনং ভৱিষ্যদ্ৱাদিনা প্রোক্তমাসীৎ, তৎ সিদ্ধমভৱৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 ဧတေန ဒၖၐ္ဋာန္တီယေန ဝါကျေန ဝျာဒါယ ဝဒနံ နိဇံ၊ အဟံ ပြကာၑယိၐျာမိ ဂုပ္တဝါကျံ ပုရာဘဝံ၊ ယဒေတဒွစနံ ဘဝိၐျဒွါဒိနာ ပြောက္တမာသီတ်, တတ် သိဒ္ဓမဘဝတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 EtEna dRSTAntIyEna vAkyEna vyAdAya vadanaM nijaM| ahaM prakAzayiSyAmi guptavAkyaM purAbhavaM| yadEtadvacanaM bhaviSyadvAdinA prOktamAsIt, tat siddhamabhavat|

Ver Capítulo Copiar




मत्ती 13:35
24 Referencias Cruzadas  

yathA karNaiH zroSyatha yUyaM vai kintu yUyaM na bhotsyatha| netrairdrakSyatha yUyaJca parijJAtuM na zakSyatha| te mAnuSA yathA naiva paripazyanti locanaiH| karNai ryathA na zRNvanti na budhyante ca mAnasaiH| vyAvarttiteSu citteSu kAle kutrApi tairjanaiH| mattaste manujAH svasthA yathA naiva bhavanti ca| tathA teSAM manuSyANAM kriyante sthUlabuddhayaH| badhirIbhUtakarNAzca jAtAzca mudritA dRzaH|


tadAnIM sa dRSTAntaistAn itthaM bahuza upadiSTavAn| pazyata, kazcit kRSIvalo bIjAni vaptuM bahirjagAma,


tataH paraM rAjA dakSiNasthitAn mAnavAn vadiSyati, Agacchata mattAtasyAnugrahabhAjanAni, yuSmatkRta A jagadArambhat yad rAjyam AsAditaM tadadhikuruta|


tadAnIM ziSyeSu tasya samIpamAgateSu tena tebhya eSA kathA kathyAJcakre|


ato vicAradivase yuSmAkaM dazAtaH sorasIdonnivAsinAM dazA sahyA bhaviSyati|


he pita rjagato nirmmANAt pUrvvaM mayi snehaM kRtvA yaM mahimAnaM dattavAn mama taM mahimAnaM yathA te pazyanti tadarthaM yAllokAn mahyaM dattavAn ahaM yatra tiSThAmi tepi yathA tatra tiSThanti mamaiSA vAJchA|


A prathamAd IzvaraH svIyAni sarvvakarmmANi jAnAti|


kintu kAlAvasthAyAH pUrvvasmAd yat jJAnam asmAkaM vibhavArtham IzvareNa nizcitya pracchannaM tannigUDham IzvarIyajJAnaM prabhASAmahe|


pUrvvayugeSu mAnavasantAnAstaM jJApitA nAsan kintvadhunA sa bhAvastasya pavitrAn preritAn bhaviSyadvAdinazca pratyAtmanA prakAzito'bhavat;


kAlAvasthAtaH pUrvvasmAcca yo nigUDhabhAva Izvare gupta AsIt tadIyaniyamaM sarvvAn jJApayAmi|


purA ya Izvaro bhaviSyadvAdibhiH pitRlokebhyo nAnAsamaye nAnAprakAraM kathitavAn


tato jagataH sRSTikAlAt cheditasya meSavatsasya jIvanapustake yAvatAM nAmAni likhitAni na vidyante te pRthivInivAsinaH sarvve taM pazuM praNaMsyanti|


tvayA dRSTo 'sau pazurAsIt nedAnIM varttate kintu rasAtalAt tenodetavyaM vinAzazca gantavyaH| tato yeSAM nAmAni jagataH sRSTikAlam Arabhya jIvanapustake likhitAni na vidyante te pRthivInivAsino bhUtam avarttamAnamupasthAsyantaJca taM pazuM dRSTvAzcaryyaM maMsyante|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos