Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 13:24 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

24 anantaraM soparAmekAM dRSTAntakathAmupasthApya tebhyaH kathayAmAsa; svargIyarAjyaM tAdRzena kenacid gRhasthenopamIyate, yena svIyakSetre prazastabIjAnyaupyanta|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

24 अनन्तरं सोपरामेकां दृष्टान्तकथामुपस्थाप्य तेभ्यः कथयामास; स्वर्गीयराज्यं तादृशेन केनचिद् गृहस्थेनोपमीयते, येन स्वीयक्षेत्रे प्रशस्तबीजान्यौप्यन्त।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 অনন্তৰং সোপৰামেকাং দৃষ্টান্তকথামুপস্থাপ্য তেভ্যঃ কথযামাস; স্ৱৰ্গীযৰাজ্যং তাদৃশেন কেনচিদ্ গৃহস্থেনোপমীযতে, যেন স্ৱীযক্ষেত্ৰে প্ৰশস্তবীজান্যৌপ্যন্ত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 অনন্তরং সোপরামেকাং দৃষ্টান্তকথামুপস্থাপ্য তেভ্যঃ কথযামাস; স্ৱর্গীযরাজ্যং তাদৃশেন কেনচিদ্ গৃহস্থেনোপমীযতে, যেন স্ৱীযক্ষেত্রে প্রশস্তবীজান্যৌপ্যন্ত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 အနန္တရံ သောပရာမေကာံ ဒၖၐ္ဋာန္တကထာမုပသ္ထာပျ တေဘျး ကထယာမာသ; သွရ္ဂီယရာဇျံ တာဒၖၑေန ကေနစိဒ် ဂၖဟသ္ထေနောပမီယတေ, ယေန သွီယက္ၐေတြေ ပြၑသ္တဗီဇာနျော်ပျန္တ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 anantaraM sOparAmEkAM dRSTAntakathAmupasthApya tEbhyaH kathayAmAsa; svargIyarAjyaM tAdRzEna kEnacid gRhasthEnOpamIyatE, yEna svIyakSEtrE prazastabIjAnyaupyanta|

Ver Capítulo Copiar




मत्ती 13:24
23 Referencias Cruzadas  

mArgapArzve bIjAnyuptAni tasyArtha eSaH, yadA kazcit rAjyasya kathAM nizamya na budhyate, tadA pApAtmAgatya tadIyamanasa uptAM kathAM haran nayati|


kintu kSaNadAyAM sakalalokeSu supteSu tasya ripurAgatya teSAM godhUmabIjAnAM madhye vanyayavamabIjAnyuptvA vavrAja|


anantaraM soparAmekAM dRSTAntakathAmutthApya tebhyaH kathitavAn kazcinmanujaH sarSapabIjamekaM nItvA svakSetra uvApa|


punarapi sa upamAkathAmekAM tebhyaH kathayAJcakAra; kAcana yoSit yat kiNvamAdAya droNatrayamitagodhUmacUrNAnAM madhye sarvveSAM mizrIbhavanaparyyantaM samAcchAdya nidhattavatI, tatkiNvamiva svargarAjyaM|


tataH sa pratyuvAca, yena bhadrabIjAnyupyante sa manujaputraH,


punazca samudro nikSiptaH sarvvaprakAramInasaMgrAhyAnAya_iva svargarAjyaM|


aparaM nijadAsaiH saha jigaNayiSuH kazcid rAjeva svargarAjayaM|


svargarAjyam etAdRzA kenacid gRhasyena samaM, yo'tiprabhAte nijadrAkSAkSetre kRSakAn niyoktuM gatavAn|


aparamekaM dRSTAntaM zRNuta, kazcid gRhasthaH kSetre drAkSAlatA ropayitvA taccaturdikSu vAraNIM vidhAya tanmadhye drAkSAyantraM sthApitavAn, mAJcaJca nirmmitavAn, tataH kRSakeSu tat kSetraM samarpya svayaM dUradezaM jagAma|


svargIyarAjyam etAdRzasya nRpateH samaM, yo nija putraM vivAhayan sarvvAn nimantritAn AnetuM dAseyAn prahitavAn,


yA daza kanyAH pradIpAn gRhlatyo varaM sAkSAt karttuM bahiritAH, tAbhistadA svargIyarAjyasya sAdRzyaM bhaviSyati|


manAMsi parAvarttayata, svargIyarAjatvaM samIpamAgatam|


anantaraM bhajanabhavane samupadizan rAjyasya susaMvAdaM pracArayan manujAnAM sarvvaprakArAn rogAn sarvvaprakArapIDAzca zamayan yIzuH kRtsnaM gAlIldezaM bhramitum Arabhata|


anantaraM sovadad Izvarasya rAjyaM kasya sadRzaM? kena tadupamAsyAmi?


punaH kathayAmAsa, Izvarasya rAjyaM kasya sadRzaM vadiSyAmi? yat kiNvaM kAcit strI gRhItvA droNatrayaparimitagodhUmacUrNeSu sthApayAmAsa,


yUyaM tasyA bhAvisampado vArttAM yayA susaMvAdarUpiNyA satyavANyA jJApitAH


yasmAd yUyaM kSayaNIyavIryyAt nahi kintvakSayaNIyavIryyAd Izvarasya jIvanadAyakena nityasthAyinA vAkyena punarjanma gRhItavantaH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos