Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 13:19 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

19 mArgapArzve bIjAnyuptAni tasyArtha eSaH, yadA kazcit rAjyasya kathAM nizamya na budhyate, tadA pApAtmAgatya tadIyamanasa uptAM kathAM haran nayati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

19 मार्गपार्श्वे बीजान्युप्तानि तस्यार्थ एषः, यदा कश्चित् राज्यस्य कथां निशम्य न बुध्यते, तदा पापात्मागत्य तदीयमनस उप्तां कथां हरन् नयति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 মাৰ্গপাৰ্শ্ৱে বীজান্যুপ্তানি তস্যাৰ্থ এষঃ, যদা কশ্চিৎ ৰাজ্যস্য কথাং নিশম্য ন বুধ্যতে, তদা পাপাত্মাগত্য তদীযমনস উপ্তাং কথাং হৰন্ নযতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 মার্গপার্শ্ৱে বীজান্যুপ্তানি তস্যার্থ এষঃ, যদা কশ্চিৎ রাজ্যস্য কথাং নিশম্য ন বুধ্যতে, তদা পাপাত্মাগত্য তদীযমনস উপ্তাং কথাং হরন্ নযতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 မာရ္ဂပါရ္ၑွေ ဗီဇာနျုပ္တာနိ တသျာရ္ထ ဧၐး, ယဒါ ကၑ္စိတ် ရာဇျသျ ကထာံ နိၑမျ န ဗုဓျတေ, တဒါ ပါပါတ္မာဂတျ တဒီယမနသ ဥပ္တာံ ကထာံ ဟရန် နယတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 mArgapArzvE bIjAnyuptAni tasyArtha ESaH, yadA kazcit rAjyasya kathAM nizamya na budhyatE, tadA pApAtmAgatya tadIyamanasa uptAM kathAM haran nayati|

Ver Capítulo Copiar




मत्ती 13:19
36 Referencias Cruzadas  

tadvat zayatAno yadi zayatAnaM bahiH kRtvA svavipakSAt pRthak pRthak bhavati, tarhi tasya rAjyaM kena prakAreNa sthAsyati?


aparaM pASANasthale bIjAnyuptAni tasyArtha eSaH; kazcit kathAM zrutvaiva harSacittena gRhlAti,


kSetraM jagat, bhadrabIjAnI rAjyasya santAnAH,


anantaraM bhajanabhavane samupadizan rAjyasya susaMvAdaM pracArayan manujAnAM sarvvaprakArAn rogAn sarvvaprakArapIDAzca zamayan yIzuH kRtsnaM gAlIldezaM bhramitum Arabhata|


aparaM yUyaM saMlApasamaye kevalaM bhavatIti na bhavatIti ca vadata yata ito'dhikaM yat tat pApAtmano jAyate|


tatra ye ye lokA vAkyaM zRNvanti, kintu zrutamAtrAt zaitAn zIghramAgatya teSAM manaHsUptAni tAni vAkyarUpANi bIjAnyapanayati taeva uptabIjamArgapArzvesvarUpAH|


tannagarasthAn rogiNaH svasthAn kariSyatha, IzvarIyaM rAjyaM yuSmAkam antikam Agamat kathAmetAJca pracArayiSyatha|


aparaJca IzvarIyarAjyasya susaMvAdaM prakAzayitum rogiNAmArogyaM karttuJca preraNakAle tAn jagAda|


tadA satyaM kiM? etAM kathAM paSTvA pIlAtaH punarapi bahirgatvA yihUdIyAn abhASata, ahaM tasya kamapyaparAdhaM na prApnomi|


yUyaM mama vAkyamidaM na budhyadhve kutaH? yato yUyaM mamopadezaM soDhuM na zaknutha|


tadA zmazAnAd utthAnasya kathAM zrutvA kecid upAhaman, kecidavadan enAM kathAM punarapi tvattaH zroSyAmaH|


kintu yadi kevalaM kathAyA vA nAmno vA yuSmAkaM vyavasthAyA vivAdo bhavati tarhi tasya vicAramahaM na kariSyAmi, yUyaM tasya mImAMsAM kuruta|


adhunA pazyata yeSAM samIpe'ham IzvarIyarAjyasya susaMvAdaM pracAryya bhramaNaM kRtavAn etAdRzA yUyaM mama vadanaM puna rdraSTuM na prApsyatha etadapyahaM jAnAmi|


taistadartham ekasmin dine nirUpite tasmin dine bahava ekatra militvA paulasya vAsagRham Agacchan tasmAt paula A prAtaHkAlAt sandhyAkAlaM yAvan mUsAvyavasthAgranthAd bhaviSyadvAdinAM granthebhyazca yIzoH kathAm utthApya Izvarasya rAjye pramANaM datvA teSAM pravRttiM janayituM ceSTitavAn|


te sveSAM manaHsvIzvarAya sthAnaM dAtum anicchukAstato hetorIzvarastAn prati duSTamanaskatvam avihitakriyatvaJca dattavAn|


bhakSyaM peyaJcezvararAjyasya sAro nahi, kintu puNyaM zAntizca pavitreNAtmanA jAta Anandazca|


aparaM ye janAH satyadharmmam agRhItvA viparItadharmmam gRhlanti tAdRzA virodhijanAH kopaM krodhaJca bhokSyante|


sarvveSAM pavitralokAnAM kSudratamAya mahyaM varo'yam adAyi yad bhinnajAtIyAnAM madhye bodhAgayasya guNanidheH khrISTasya maGgalavArttAM pracArayAmi,


yato yAvanto mAnavAH satyadharmme na vizvasyAdharmmeNa tuSyanti taiH sarvvai rdaNDabhAjanai rbhavitavyaM|


ato vayaM yad bhramasrotasA nApanIyAmahe tadarthamasmAbhi ryadyad azrAvi tasmin manAMsi nidhAtavyAni|


pApAtmato jAto yaH kAbil svabhrAtaraM hatavAn tatsadRzairasmAbhi rna bhavitavyaM| sa kasmAt kAraNAt taM hatavAn? tasya karmmANi duSTAni tadbhrAtuzca karmmANi dharmmANyAsan iti kAraNAt|


ya IzvarAt jAtaH sa pApAcAraM na karoti kintvIzvarAt jAto janaH svaM rakSati tasmAt sa pApAtmA taM na spRzatIti vayaM jAnImaH|


aparam Izvarasya putra AgatavAn vayaJca yayA tasya satyamayasya jJAnaM prApnuyAmastAdRzIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamaye 'rthatastasya putre yIzukhrISTe tiSThAmazca; sa eva satyamaya Izvaro 'nantajIvanasvarUpazcAsti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos