Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 12:8 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

8 anyacca manujasuto vizrAmavArasyApi patirAste|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 अन्यच्च मनुजसुतो विश्रामवारस्यापि पतिरास्ते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 অন্যচ্চ মনুজসুতো ৱিশ্ৰামৱাৰস্যাপি পতিৰাস্তে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 অন্যচ্চ মনুজসুতো ৱিশ্রামৱারস্যাপি পতিরাস্তে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 အနျစ္စ မနုဇသုတော ဝိၑြာမဝါရသျာပိ ပတိရာသ္တေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 anyacca manujasutO vizrAmavArasyApi patirAstE|

Ver Capítulo Copiar




मत्ती 12:8
11 Referencias Cruzadas  

yo manujasutasya viruddhAM kathAM kathayati, tasyAparAdhasya kSamA bhavituM zaknoti, kintu yaH kazcit pavitrasyAtmano viruddhAM kathAM kathayati nehaloke na pretya tasyAparAdhasya kSamA bhavituM zaknoti|


yato yUnam yathA tryahorAtraM bRhanmInasya kukSAvAsIt, tathA manujaputropi tryahorAtraM medinyA madhye sthAsyati|


tato yIzu rjagAda, kroSTuH sthAtuM sthAnaM vidyate, vihAyaso vihaGgamAnAM nIDAni ca santi; kintu manuSyaputrasya ziraH sthApayituM sthAnaM na vidyate|


kintu medinyAM kaluSaM kSamituM manujasutasya sAmarthyamastIti yUyaM yathA jAnItha, tadarthaM sa taM pakSAghAtinaM gaditavAn, uttiSTha, nijazayanIyaM AdAya gehaM gaccha|


manuSyaputro vizrAmavArasyApi prabhurAste|


pazcAt sa tAnavadat manujasuto vizrAmavArasyApi prabhu rbhavati|


mamAgamanakAle yad arthasaMgraho na bhavet tannimittaM yuSmAkamekaikena svasampadAnusArAt saJcayaM kRtvA saptAhasya prathamadivase svasamIpe kiJcit nikSipyatAM|


ye cAlabdhavyavasthAstAn yat pratipadye tadartham Izvarasya sAkSAd alabdhavyavastho na bhUtvA khrISTena labdhavyavastho yo'haM so'ham alabdhavyavasthAnAM kRte'labdhavyavastha ivAbhavaM|


tatra prabho rdine AtmanAviSTo 'haM svapazcAt tUrIdhvanivat mahAravam azrauSaM,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos