Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 12:18 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

18 kenApi na virodhaM sa vivAdaJca kariSyati| na ca rAjapathe tena vacanaM zrAvayiSyate|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

18 केनापि न विरोधं स विवादञ्च करिष्यति। न च राजपथे तेन वचनं श्रावयिष्यते।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 কেনাপি ন ৱিৰোধং স ৱিৱাদঞ্চ কৰিষ্যতি| ন চ ৰাজপথে তেন ৱচনং শ্ৰাৱযিষ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 কেনাপি ন ৱিরোধং স ৱিৱাদঞ্চ করিষ্যতি| ন চ রাজপথে তেন ৱচনং শ্রাৱযিষ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ကေနာပိ န ဝိရောဓံ သ ဝိဝါဒဉ္စ ကရိၐျတိ၊ န စ ရာဇပထေ တေန ဝစနံ ၑြာဝယိၐျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 kEnApi na virOdhaM sa vivAdanjca kariSyati| na ca rAjapathE tEna vacanaM zrAvayiSyatE|

Ver Capítulo Copiar




मत्ती 12:18
40 Referencias Cruzadas  

tasmAt mama prIyo manonIto manasastuSTikArakaH| madIyaH sevako yastu vidyate taM samIkSatAM| tasyopari svakIyAtmA mayA saMsthApayiSyate| tenAnyadezajAteSu vyavasthA saMprakAzyate|


etatkathanakAla eka ujjavalaH payodasteSAmupari chAyAM kRtavAn, vAridAd eSA nabhasIyA vAg babhUva, mamAyaM priyaH putraH, asmin mama mahAsantoSa etasya vAkyaM yUyaM nizAmayata|


tvaM mama priyaH putrastvayyeva mamamahAsantoSa iyamAkAzIyA vANI babhUva|


etarhi payodastAn chAdayAmAsa, mamayAM priyaH putraH kathAsu tasya manAMsi nivezayateti nabhovANI tanmedyAnniryayau|


tatra lokasaMghastiSThan dadarza; te teSAM zAsakAzca tamupahasya jagaduH, eSa itarAn rakSitavAn yadIzvareNAbhirucito 'bhiSiktastrAtA bhavati tarhi svamadhunA rakSatu|


tadanantaraM tena prArthite meghadvAraM muktaM tasmAcca pavitra AtmA mUrttimAn bhUtvA kapotavat taduparyyavaruroha; tadA tvaM mama priyaH putrastvayi mama paramaH santoSa ityAkAzavANI babhUva|


AtmA tu paramezasya madIyopari vidyate| daridreSu susaMvAdaM vaktuM mAM sobhiSiktavAn| bhagnAntaH karaNAllokAn susvasthAn karttumeva ca| bandIkRteSu lokeSu mukte rghoSayituM vacaH| netrANi dAtumandhebhyastrAtuM baddhajanAnapi|


tadA tasmAt payodAd iyamAkAzIyA vANI nirjagAma, mamAyaM priyaH putra etasya kathAyAM mano nidhatta|


IzvareNa yaH preritaH saeva IzvarIyakathAM kathayati yata Izvara AtmAnaM tasmai aparimitam adadAt|


phalata IzvareNa pavitreNAtmanA zaktyA cAbhiSikto nAsaratIyayIzuH sthAne sthAne bhraman sukriyAM kurvvan zaitAnA kliSTAn sarvvalokAn svasthAn akarot, yata Izvarastasya sahAya AsIt;


kathAmetAM zruvA te kSAntA Izvarasya guNAn anukIrttya kathitavantaH, tarhi paramAyuHprAptinimittam IzvaronyadezIyalokebhyopi manaHparivarttanarUpaM dAnam adAt|


tatropasthAya tannagarasthamaNDalIM saMgRhya svAbhyAma Izvaro yadyat karmmakarot tathA yena prakAreNa bhinnadezIyalokAn prati vizvAsarUpadvAram amocayad etAn sarvvavRttAntAn tAn jJApitavantau|


tasmAd anugrahAt sa yena priyatamena putreNAsmAn anugRhItavAn,


IzvarasyecchayA yIzukhrISTasya preritaH paulastImathiyo bhrAtA ca kalasInagarasthAn pavitrAn vizvastAn khrISTAzritabhrAtRn prati patraM likhataH|


yataH so'smAn timirasya karttRtvAd uddhRtya svakIyasya priyaputrasya rAjye sthApitavAn|


aparaM mAnuSairavajJAtasya kintvIzvareNAbhirucitasya bahumUlyasya jIvatprastarasyeva tasya prabhoH sannidhim AgatA


yataH sa piturIzvarAd gauravaM prazaMsAJca prAptavAn vizeSato mahimayuktatejomadhyAd etAdRzI vANI taM prati nirgatavatI, yathA, eSa mama priyaputra etasmin mama paramasantoSaH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos