Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 11:3 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 etat praSTuM nijau dvau ziSyau prAhiNot|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

3 एतत् प्रष्टुं निजौ द्वौ शिष्यौ प्राहिणोत्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 এতৎ প্ৰষ্টুং নিজৌ দ্ৱৌ শিষ্যৌ প্ৰাহিণোৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 এতৎ প্রষ্টুং নিজৌ দ্ৱৌ শিষ্যৌ প্রাহিণোৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ဧတတ် ပြၐ္ဋုံ နိဇော် ဒွေါ် ၑိၐျော် ပြာဟိဏောတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 Etat praSTuM nijau dvau ziSyau prAhiNOt|

Ver Capítulo Copiar




मत्ती 11:3
38 Referencias Cruzadas  

yataH, pazya svakIyadUtoyaM tvadagre preSyate mayA| sa gatvA tava panthAnaM smayak pariSkariSyati|| etadvacanaM yamadhi likhitamAste so'yaM yohan|


yIzuH pratyavocat, andhA netrANi labhante, khaJcA gacchanti, kuSThinaH svasthA bhavanti, badhirAH zRNvanti, mRtA jIvanta uttiSThanti, daridrANAM samIpe susaMvAdaH pracAryyata,


bhaviSyadvAdinoktaM vacanamidaM tadA saphalamabhUt|


agragAminaH pazcAdgAminazca manujA uccairjaya jaya dAyUdaH santAneti jagaduH paramezvarasya nAmnA ya AyAti sa dhanyaH, sarvvoparisthasvargepi jayati|


aparaJca pazcAdgAmino'gragAminazca sarvve janA ucaiHsvareNa vaktumArebhire, jaya jaya yaH paramezvarasya nAmnAgacchati sa dhanya iti|


yo rAjA prabho rnAmnAyAti sa dhanyaH svarge kuzalaM sarvvocce jayadhvani rbhavatu, kathAmetAM kathayitvA sAnandam ucairIzvaraM dhanyaM vaktumArebhe|


sAvadat prabho yasyAvataraNApekSAsti bhavAn saevAbhiSiktta Izvaraputra iti vizvasimi|


kharjjUrapatrAdyAnIya taM sAkSAt karttuM bahirAgatya jaya jayeti vAcaM proccai rvaktum Arabhanta, isrAyelo yo rAjA paramezvarasya nAmnAgacchati sa dhanyaH|


mama mahimAnaM prakAzayiSyati yato madIyAM kathAM gRhItvA yuSmAn bodhayiSyati|


yIzuravocat he yoSit mama vAkye vizvasihi yadA yUyaM kevalazaile'smin vA yirUzAlam nagare piturbhajanaM na kariSyadhve kAla etAdRza AyAti|


aparaM yIzoretAdRzIm AzcaryyakriyAM dRSTvA lokA mitho vaktumArebhire jagati yasyAgamanaM bhaviSyati sa evAyam avazyaM bhaviSyadvakttA|


kintu bahavo lokAstasmin vizvasya kathitavAnto'bhiSikttapuruSa Agatya mAnuSasyAsya kriyAbhyaH kim adhikA AzcaryyAH kriyAH kariSyati?


yenAgantavyaM sa svalpakAlAt param AgamiSyati na ca vilambiSyate|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos