Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 11:25 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

25 etasminneva samaye yIzuH punaruvAca, he svargapRthivyorekAdhipate pitastvaM jJAnavato viduSazca lokAn pratyetAni na prakAzya bAlakAn prati prakAzitavAn, iti hetostvAM dhanyaM vadAmi|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

25 एतस्मिन्नेव समये यीशुः पुनरुवाच, हे स्वर्गपृथिव्योरेकाधिपते पितस्त्वं ज्ञानवतो विदुषश्च लोकान् प्रत्येतानि न प्रकाश्य बालकान् प्रति प्रकाशितवान्, इति हेतोस्त्वां धन्यं वदामि।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 এতস্মিন্নেৱ সমযে যীশুঃ পুনৰুৱাচ, হে স্ৱৰ্গপৃথিৱ্যোৰেকাধিপতে পিতস্ত্ৱং জ্ঞানৱতো ৱিদুষশ্চ লোকান্ প্ৰত্যেতানি ন প্ৰকাশ্য বালকান্ প্ৰতি প্ৰকাশিতৱান্, ইতি হেতোস্ত্ৱাং ধন্যং ৱদামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 এতস্মিন্নেৱ সমযে যীশুঃ পুনরুৱাচ, হে স্ৱর্গপৃথিৱ্যোরেকাধিপতে পিতস্ত্ৱং জ্ঞানৱতো ৱিদুষশ্চ লোকান্ প্রত্যেতানি ন প্রকাশ্য বালকান্ প্রতি প্রকাশিতৱান্, ইতি হেতোস্ত্ৱাং ধন্যং ৱদামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ဧတသ္မိန္နေဝ သမယေ ယီၑုး ပုနရုဝါစ, ဟေ သွရ္ဂပၖထိဝျောရေကာဓိပတေ ပိတသ္တွံ ဇ္ဉာနဝတော ဝိဒုၐၑ္စ လောကာန် ပြတျေတာနိ န ပြကာၑျ ဗာလကာန် ပြတိ ပြကာၑိတဝါန်, ဣတိ ဟေတောသ္တွာံ ဓနျံ ဝဒါမိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 EtasminnEva samayE yIzuH punaruvAca, hE svargapRthivyOrEkAdhipatE pitastvaM jnjAnavatO viduSazca lOkAn pratyEtAni na prakAzya bAlakAn prati prakAzitavAn, iti hEtOstvAM dhanyaM vadAmi|

Ver Capítulo Copiar




मत्ती 11:25
40 Referencias Cruzadas  

tato yIzuH kathitavAn, he yUnasaH putra zimon tvaM dhanyaH; yataH kopi anujastvayyetajjJAnaM nodapAdayat, kintu mama svargasyaH pitodapAdayat|


taM papracchuzca, ime yad vadanti, tat kiM tvaM zRNoSi? tato yIzustAn avocat, satyam; stanyapAyizizUnAJca bAlakAnAJca vaktrataH| svakIyaM mahimAnaM tvaM saMprakAzayasi svayaM| etadvAkyaM yUyaM kiM nApaThata?


he pita ryadi bhavAn sammanyate tarhi kaMsamenaM mamAntikAd dUraya kintu madicchAnurUpaM na tvadicchAnurUpaM bhavatu|


tadA yIzurakathayat, he pitaretAn kSamasva yata ete yat karmma kurvvanti tan na viduH; pazcAtte guTikApAtaM kRtvA tasya vastrANi vibhajya jagRhuH|


tadA mRtasya zmazAnAt pASANo'pasArite yIzurUrdvvaM pazyan akathayat, he pita rmama nevesanam azRNoH kAraNAdasmAt tvAM dhanyaM vadAmi|


sAmprataM mama prANA vyAkulA bhavanti, tasmAd he pitara etasmAt samayAn mAM rakSa, ityahaM kiM prArthayiSye? kintvaham etatsamayArtham avatIrNavAn|


he pita: svanAmno mahimAnaM prakAzaya; tanaiva svanAmno mahimAnam ahaM prAkAzayaM punarapi prakAzayiSyAmi, eSA gagaNIyA vANI tasmin samaye'jAyata|


jagato jagatsthAnAM sarvvavastUnAJca sraSTA ya IzvaraH sa svargapRthivyorekAdhipatiH san karanirmmitamandireSu na nivasati;


aparamIzvaraH svAtmanA tadasmAkaM sAkSAt prAkAzayat; yata AtmA sarvvamevAnusandhatte tena cezvarasya marmmatattvamapi budhyate|


teSAM manAMsi kaThinIbhUtAni yatasteSAM paThanasamaye sa purAtano niyamastenAvaraNenAdyApi pracchannastiSThati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos