Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 11:18 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

18 yato yohan Agatya na bhuktavAn na pItavAMzca, tena lokA vadanti, sa bhUtagrasta iti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

18 यतो योहन् आगत्य न भुक्तवान् न पीतवांश्च, तेन लोका वदन्ति, स भूतग्रस्त इति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যতো যোহন্ আগত্য ন ভুক্তৱান্ ন পীতৱাংশ্চ, তেন লোকা ৱদন্তি, স ভূতগ্ৰস্ত ইতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যতো যোহন্ আগত্য ন ভুক্তৱান্ ন পীতৱাংশ্চ, তেন লোকা ৱদন্তি, স ভূতগ্রস্ত ইতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယတော ယောဟန် အာဂတျ န ဘုက္တဝါန် န ပီတဝါံၑ္စ, တေန လောကာ ဝဒန္တိ, သ ဘူတဂြသ္တ ဣတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yatO yOhan Agatya na bhuktavAn na pItavAMzca, tEna lOkA vadanti, sa bhUtagrasta iti|

Ver Capítulo Copiar




मत्ती 11:18
17 Referencias Cruzadas  

yadi ziSyo nijaguro rdAsazca svaprabhoH samAno bhavati tarhi tad yatheSTaM| cettairgRhapatirbhUtarAja ucyate, tarhi parivArAH kiM tathA na vakSyante?


vayaM yuSmAkaM samIpe vaMzIravAdayAma, kintu yUyaM nAnRtyata; yuSmAkaM samIpe ca vayamarodima, kintu yUyaM na vyalapata, tAdRzai rbAlakaista upamAyiSyante|


etadvacanaM yizayiyabhaviSyadvAdinA yohanamuddizya bhASitam| yohano vasanaM mahAGgaromajaM tasya kaTau carmmakaTibandhanaM; sa ca zUkakITAn madhu ca bhuktavAn|


kintu phirUzinaH kathayAJcakruH bhUtAdhipatinA sa bhUtAn tyAjayati|


aparaJca yirUzAlama AgatA ye ye'dhyApakAste jagadurayaM puruSo bhUtapatyAbiSTastena bhUtapatinA bhUtAn tyAjayati|


yato hetoH sa paramezvarasya gocare mahAn bhaviSyati tathA drAkSArasaM surAM vA kimapi na pAsyati, aparaM janmArabhya pavitreNAtmanA paripUrNaH


tato bahavo vyAharan eSa bhUtagrasta unmattazca, kuta etasya kathAM zRNutha?


tadA lokA avadan tvaM bhUtagrastastvAM hantuM ko yatate?


tadA yihUdIyAH pratyavAdiSuH tvamekaH zomiroNIyo bhUtagrastazca vayaM kimidaM bhadraM nAvAdiSma?


yihUdIyAstamavadan tvaM bhUtagrasta itIdAnIm avaiSma| ibrAhIm bhaviSyadvAdinaJca sarvve mRtAH kintu tvaM bhASase yo naro mama bhAratIM gRhlAti sa jAtu nidhAnAsvAdaM na lapsyate|


tasyamAM kathAM nizamya phISTa uccaiH svareNa kathitavAn he paula tvam unmattosi bahuvidyAbhyAsena tvaM hatajJAno jAtaH|


itarAn prati susaMvAdaM ghoSayitvAhaM yat svayamagrAhyo na bhavAmi tadarthaM deham Ahanmi vazIkurvve ca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos