Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 11:14 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

14 yadi yUyamidaM vAkyaM grahItuM zaknutha, tarhi zreyaH, yasyAgamanasya vacanamAste so'yam eliyaH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

14 यदि यूयमिदं वाक्यं ग्रहीतुं शक्नुथ, तर्हि श्रेयः, यस्यागमनस्य वचनमास्ते सोऽयम् एलियः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যদি যূযমিদং ৱাক্যং গ্ৰহীতুং শক্নুথ, তৰ্হি শ্ৰেযঃ, যস্যাগমনস্য ৱচনমাস্তে সোঽযম্ এলিযঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যদি যূযমিদং ৱাক্যং গ্রহীতুং শক্নুথ, তর্হি শ্রেযঃ, যস্যাগমনস্য ৱচনমাস্তে সোঽযম্ এলিযঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယဒိ ယူယမိဒံ ဝါကျံ ဂြဟီတုံ ၑက္နုထ, တရှိ ၑြေယး, ယသျာဂမနသျ ဝစနမာသ္တေ သော'ယမ် ဧလိယး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yadi yUyamidaM vAkyaM grahItuM zaknutha, tarhi zrEyaH, yasyAgamanasya vacanamAstE sO'yam EliyaH|

Ver Capítulo Copiar




मत्ती 11:14
12 Referencias Cruzadas  

yato yohanaM yAvat sarvvabhaviSyadvAdibhi rvyavasthayA ca upadezaH prAkAzyata|


santAnAn prati pitRNAM manAMsi dharmmajJAnaM pratyanAjJAgrAhiNazca parAvarttayituM, prabhoH paramezvarasya sevArtham ekAM sajjitajAtiM vidhAtuJca sa eliyarUpAtmazaktiprAptastasyAgre gamiSyati|


yuSmabhyaM kathayituM mamAnekAH kathA Asate, tAH kathA idAnIM yUyaM soDhuM na zaknutha;


yuSmAn kaThinabhakSyaM na bhojayan dugdham apAyayaM yato yUyaM bhakSyaM grahItuM tadA nAzaknuta idAnImapi na zaknutha, yato hetoradhunApi zArIrikAcAriNa Adhve|


anantaraM mayA siMhAsanAni dRSTAni tatra ye janA upAvizan tebhyo vicArabhAro 'dIyata; anantaraM yIzoH sAkSyasya kAraNAd IzvaravAkyasya kAraNAcca yeSAM zirazchedanaM kRtaM pazostadIyapratimAyA vA pUjA yai rna kRtA bhAle kare vA kalaGko 'pi na dhRtasteSAm AtmAno 'pi mayA dRSTAH, te prAptajIvanAstadvarSasahasraM yAvat khrISTena sArddhaM rAjatvamakurvvan|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos