Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 11:12 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

12 aparaJca A yohano'dya yAvat svargarAjyaM balAdAkrAntaM bhavati Akraminazca janA balena tadadhikurvvanti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

12 अपरञ्च आ योहनोऽद्य यावत् स्वर्गराज्यं बलादाक्रान्तं भवति आक्रमिनश्च जना बलेन तदधिकुर्व्वन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অপৰঞ্চ আ যোহনোঽদ্য যাৱৎ স্ৱৰ্গৰাজ্যং বলাদাক্ৰান্তং ভৱতি আক্ৰমিনশ্চ জনা বলেন তদধিকুৰ্ৱ্ৱন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অপরঞ্চ আ যোহনোঽদ্য যাৱৎ স্ৱর্গরাজ্যং বলাদাক্রান্তং ভৱতি আক্রমিনশ্চ জনা বলেন তদধিকুর্ৱ্ৱন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အပရဉ္စ အာ ယောဟနော'ဒျ ယာဝတ် သွရ္ဂရာဇျံ ဗလာဒါကြာန္တံ ဘဝတိ အာကြမိနၑ္စ ဇနာ ဗလေန တဒဓိကုရွွန္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 aparanjca A yOhanO'dya yAvat svargarAjyaM balAdAkrAntaM bhavati Akraminazca janA balEna tadadhikurvvanti|

Ver Capítulo Copiar




मत्ती 11:12
11 Referencias Cruzadas  

aparaM yuSmAnahaM tathyaM bravImi, majjayitu ryohanaH zreSThaH kopi nArIto nAjAyata; tathApi svargarAjyamadhye sarvvebhyo yaH kSudraH sa yohanaH zreSThaH|


yato yohanaM yAvat sarvvabhaviSyadvAdibhi rvyavasthayA ca upadezaH prAkAzyata|


tadAnIM yIzuH pratyavocat; IdAnIm anumanyasva, yata itthaM sarvvadharmmasAdhanam asmAkaM karttavyaM, tataH so'nvamanyata|


tataH sa lokAn uvAca, saMkIrNadvAreNa praveSTuM yataghvaM, yatohaM yuSmAn vadAmi, bahavaH praveSTuM ceSTiSyante kintu na zakSyanti|


yohana AgamanaparyyanataM yuSmAkaM samIpe vyavasthAbhaviSyadvAdinAM lekhanAni cAsan tataH prabhRti IzvararAjyasya susaMvAdaH pracarati, ekaiko lokastanmadhyaM yatnena pravizati ca|


yato vizeSakAle tasya saraso vAri svargIyadUta etyAkampayat tatkIlAlakampanAt paraM yaH kazcid rogI prathamaM pAnIyamavArohat sa eva tatkSaNAd rogamukto'bhavat|


kSayaNIyabhakSyArthaM mA zrAmiSTa kintvantAyurbhakSyArthaM zrAmyata, tasmAt tAdRzaM bhakSyaM manujaputro yuSmAbhyaM dAsyati; tasmin tAta IzvaraH pramANaM prAdAt|


ato he priyatamAH, yuSmAbhi ryadvat sarvvadA kriyate tadvat kevale mamopasthitikAle tannahi kintvidAnIm anupasthite'pi mayi bahutarayatnenAjJAM gRhItvA bhayakampAbhyAM svasvaparitrANaM sAdhyatAM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos