Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 10:28 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

28 ye kAyaM hantuM zaknuvanti nAtmAnaM, tebhyo mA bhaiSTa; yaH kAyAtmAnau niraye nAzayituM, zaknoti, tato bibhIta|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

28 ये कायं हन्तुं शक्नुवन्ति नात्मानं, तेभ्यो मा भैष्ट; यः कायात्मानौ निरये नाशयितुं, शक्नोति, ततो बिभीत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 যে কাযং হন্তুং শক্নুৱন্তি নাত্মানং, তেভ্যো মা ভৈষ্ট; যঃ কাযাত্মানৌ নিৰযে নাশযিতুং, শক্নোতি, ততো বিভীত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 যে কাযং হন্তুং শক্নুৱন্তি নাত্মানং, তেভ্যো মা ভৈষ্ট; যঃ কাযাত্মানৌ নিরযে নাশযিতুং, শক্নোতি, ততো বিভীত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ယေ ကာယံ ဟန္တုံ ၑက္နုဝန္တိ နာတ္မာနံ, တေဘျော မာ ဘဲၐ္ဋ; ယး ကာယာတ္မာနော် နိရယေ နာၑယိတုံ, ၑက္နောတိ, တတော ဗိဘီတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 yE kAyaM hantuM zaknuvanti nAtmAnaM, tEbhyO mA bhaiSTa; yaH kAyAtmAnau nirayE nAzayituM, zaknOti, tatO bibhIta|

Ver Capítulo Copiar




मत्ती 10:28
30 Referencias Cruzadas  

kintu tebhyo yUyaM mA bibhIta, yato yanna prakAziSyate, tAdRk chAditaM kimapi nAsti, yacca na vyaJciSyate, tAdRg guptaM kimapi nAsti|


pazcAdamyanantazAstiM kintu dhArmmikA anantAyuSaM bhoktuM yAsyanti|


kintvahaM yuSmAn vadAmi, yaH kazcit kAraNaM vinA nijabhrAtre kupyati, sa vicArasabhAyAM daNDArho bhaviSyati; yaH kazcicca svIyasahajaM nirbbodhaM vadati, sa mahAsabhAyAM daNDArho bhaviSyati; punazca tvaM mUDha iti vAkyaM yadi kazcit svIyabhrAtaraM vakti, tarhi narakAgnau sa daNDArho bhaviSyati|


tasmAd ye satkarmmANi kRtavantasta utthAya AyuH prApsyanti ye ca kukarmANi kRtavantasta utthAya daNDaM prApsyanti|


kintu sa pratyAvAdIt, yUyaM kiM kurutha? kiM krandanena mamAntaHkaraNaM vidIrNaM kariSyatha? prabho ryIzo rnAmno nimittaM yirUzAlami baddho bhavituM kevala tanna prANAn dAtumapi sasajjosmi|


amarezvarasya karayoH patanaM mahAbhayAnakaM|


yoSitaH punarutthAnena mRtAn AtmajAn lebhireे, apare ca zreSThotthAnasya prApterAzayA rakSAm agRhItvA tADanena mRtavantaH|


advitIyo vyavasthApako vicArayitA ca sa evAste yo rakSituM nAzayituJca pArayati| kintu kastvaM yat parasya vicAraM karoSi?


yadi ca dharmmArthaM klizyadhvaM tarhi dhanyA bhaviSyatha| teSAm AzaGkayA yUyaM na bibhIta na viGkta vA|


tvayA yo yaH klezaH soDhavyastasmAt mA bhaiSIH pazya zayatAno yuSmAkaM parIkSArthaM kAMzcit kArAyAM nikSepsyati daza dinAni yAvat klezo yuSmAsu varttiSyate ca| tvaM mRtyuparyyantaM vizvAsyo bhava tenAhaM jIvanakirITaM tubhyaM dAsyAmi|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos