Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 10:27 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

27 yadahaM yuSmAn tamasi vacmi tad yuSmAbhirdIptau kathyatAM; karNAbhyAM yat zrUyate tad gehopari pracAryyatAM|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

27 यदहं युष्मान् तमसि वच्मि तद् युष्माभिर्दीप्तौ कथ्यतां; कर्णाभ्यां यत् श्रूयते तद् गेहोपरि प्रचार्य्यतां।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 যদহং যুষ্মান্ তমসি ৱচ্মি তদ্ যুষ্মাভিৰ্দীপ্তৌ কথ্যতাং; কৰ্ণাভ্যাং যৎ শ্ৰূযতে তদ্ গেহোপৰি প্ৰচাৰ্য্যতাং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 যদহং যুষ্মান্ তমসি ৱচ্মি তদ্ যুষ্মাভির্দীপ্তৌ কথ্যতাং; কর্ণাভ্যাং যৎ শ্রূযতে তদ্ গেহোপরি প্রচার্য্যতাং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ယဒဟံ ယုၐ္မာန် တမသိ ဝစ္မိ တဒ် ယုၐ္မာဘိရ္ဒီပ္တော် ကထျတာံ; ကရ္ဏာဘျာံ ယတ် ၑြူယတေ တဒ် ဂေဟောပရိ ပြစာရျျတာံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 yadahaM yuSmAn tamasi vacmi tad yuSmAbhirdIptau kathyatAM; karNAbhyAM yat zrUyatE tad gEhOpari pracAryyatAM|

Ver Capítulo Copiar




मत्ती 10:27
16 Referencias Cruzadas  

yaH kazcid gRhapRSThe tiSThati, sa gRhAt kimapi vastvAnetum adheा nAvarohet|


andhakAre tiSThanato yAH kathA akathayata tAH sarvvAH kathA dIptau zroSyante nirjane karNe ca yadakathayata gRhapRSThAt tat pracArayiSyate|


tataH sa vyAjahAra, IzvarIyarAjyasya guhyAni jJAtuM yuSmabhyamadhikAro dIyate kintvanye yathA dRSTvApi na pazyanti zrutvApi ma budhyante ca tadarthaM teSAM purastAt tAH sarvvAH kathA dRSTAntena kathyante|


yuSmAkaM yathA vAdhA na jAyate tadarthaM yuSmAn etAni sarvvavAkyAni vyAharaM|


kintu satyamaya AtmA yadA samAgamiSyati tadA sarvvaM satyaM yuSmAn neSyati, sa svataH kimapi na vadiSyati kintu yacchroSyati tadeva kathayitvA bhAvikAryyaM yuSmAn jJApayiSyati|


upamAkathAbhiH sarvvANyetAni yuSmAn jJApitavAn kintu yasmin samaye upamayA noktvA pituH kathAM spaSTaM jJApayiSyAmi samaya etAdRza Agacchati|


tadA ziSyA avadan, he prabho bhavAn upamayA noktvAdhunA spaSTaM vadati|


tataH sa bhajanabhavane yAn yihUdIyAn bhaktalokAMzca haTTe ca yAn apazyat taiH saha pratidinaM vicAritavAn|


yUyaM gatvA mandire daNDAyamAnAH santo lokAn pratImAM jIvanadAyikAM sarvvAM kathAM pracArayata|


anena nAmnA samupadeSTuM vayaM kiM dRDhaM na nyaSedhAma? tathApi pazyata yUyaM sveSAM tenopadezene yirUzAlamaM paripUrNaM kRtvA tasya janasya raktapAtajanitAparAdham asmAn pratyAnetuM ceSTadhve|


IdRzIM pratyAzAM labdhvA vayaM mahatIM pragalbhatAM prakAzayAmaH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos