Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 10:17 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

17 nRbhyaH sAvadhAnA bhavata; yatastai ryUyaM rAjasaMsadi samarpiSyadhve teSAM bhajanagehe prahAriSyadhve|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

17 नृभ्यः सावधाना भवत; यतस्तै र्यूयं राजसंसदि समर्पिष्यध्वे तेषां भजनगेहे प्रहारिष्यध्वे।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 নৃভ্যঃ সাৱধানা ভৱত; যতস্তৈ ৰ্যূযং ৰাজসংসদি সমৰ্পিষ্যধ্ৱে তেষাং ভজনগেহে প্ৰহাৰিষ্যধ্ৱে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 নৃভ্যঃ সাৱধানা ভৱত; যতস্তৈ র্যূযং রাজসংসদি সমর্পিষ্যধ্ৱে তেষাং ভজনগেহে প্রহারিষ্যধ্ৱে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 နၖဘျး သာဝဓာနာ ဘဝတ; ယတသ္တဲ ရျူယံ ရာဇသံသဒိ သမရ္ပိၐျဓွေ တေၐာံ ဘဇနဂေဟေ ပြဟာရိၐျဓွေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 nRbhyaH sAvadhAnA bhavata; yatastai ryUyaM rAjasaMsadi samarpiSyadhvE tESAM bhajanagEhE prahAriSyadhvE|

Ver Capítulo Copiar




मत्ती 10:17
26 Referencias Cruzadas  

yUyaM mannAmahetoH zAstRNAM rAjJAJca samakSaM tAnanyadezinazcAdhi sAkSitvArthamAneSyadhve|


te ca taM hantumAjJApya tiraskRtya vetreNa praharttuM kruze dhAtayituJcAnyadezIyAnAM kareSu samarpayiSyanti, kintu sa tRtIyadivase zmazAnAd utthApiSyate|


pazyata, yuSmAkamantikam ahaM bhaviSyadvAdino buddhimata upAdhyAyAMzca preSayiSyAmi, kintu teSAM katipayA yuSmAbhi rghAniSyante, kruze ca ghAniSyante, kecid bhajanabhavane kaSAbhirAghAniSyante, nagare nagare tADiSyante ca;


tadAnIM pradhAnayAjakaprAcInamantriNaH sarvve yIzuM hantuM mRSAsAkSyam alipsanta,


kintvahaM yuSmAn vadAmi, yaH kazcit kAraNaM vinA nijabhrAtre kupyati, sa vicArasabhAyAM daNDArho bhaviSyati; yaH kazcicca svIyasahajaM nirbbodhaM vadati, sa mahAsabhAyAM daNDArho bhaviSyati; punazca tvaM mUDha iti vAkyaM yadi kazcit svIyabhrAtaraM vakti, tarhi narakAgnau sa daNDArho bhaviSyati|


tadA bhrAtA bhrAtaraM pitA putraM ghAtanArthaM parahasteSu samarpayiSyate, tathA patyAni mAtApitro rvipakSatayA tau ghAtayiSyanti|


kintu yUyam AtmArthe sAvadhAnAstiSThata, yato lokA rAjasabhAyAM yuSmAn samarpayiSyanti, tathA bhajanagRhe prahariSyanti; yUyaM madarthe dezAdhipAn bhUpAMzca prati sAkSyadAnAya teSAM sammukhe upasthApayiSyadhve|


yadA lokA yuSmAn bhajanagehaM vicArakartRrAjyakartRNAM sammukhaJca neSyanti tadA kena prakAreNa kimuttaraM vadiSyatha kiM kathayiSyatha cetyatra mA cintayata;


tataH paraM pradhAnayAjakAH phirUzinAzca sabhAM kRtvA vyAharan vayaM kiM kurmmaH? eSa mAnavo bahUnyAzcaryyakarmmANi karoti|


lokA yuSmAn bhajanagRhebhyo dUrIkariSyanti tathA yasmin samaye yuSmAn hatvA Izvarasya tuSTi janakaM karmmAkurmma iti maMsyante sa samaya Agacchanti|


ataeva tasmAt sthAnAt samudreNa yAntIti darzayitvA bhrAtaraH kSipraM paulaM prAhiNvan kintu sIlatImathiyau tatra sthitavantau|


tatohaM pratyavAdiSam he prabho pratibhajanabhavanaM tvayi vizvAsino lokAn baddhvA prahRtavAn,


vAraM vAraM bhajanabhavaneSu tebhyo daNDaM pradattavAn balAt taM dharmmaM nindayitavAMzca punazca tAn prati mahAkrodhAd unmattaH san videzIyanagarANi yAvat tAn tADitavAn|


striyaM puruSaJca tanmatagrAhiNaM yaM kaJcit pazyati tAn dhRtvA baddhvA yirUzAlamam AnayatItyAzayena dammeSaknagarIyaM dharmmasamAjAn prati patraM yAcitavAn|


yUyaM kukkurebhyaH sAvadhAnA bhavata duSkarmmakAribhyaH sAvadhAnA bhavata chinnamUlebhyo lokebhyazca sAvadhAnA bhavata|


tvamapi tasmAt sAvadhAnAstiSTha yataH so'smAkaM vAkyAnAm atIva vipakSo jAtaH|


apare tiraskAraiH kazAbhi rbandhanaiH kArayA ca parIkSitAH|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos