Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 10:16 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

16 pazyata, vRkayUthamadhye meSaH yathAvistathA yuSmAna prahiNomi, tasmAd yUyam ahiriva satarkAH kapotAivAhiMsakA bhavata|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

16 पश्यत, वृकयूथमध्ये मेषः यथाविस्तथा युष्मान प्रहिणोमि, तस्माद् यूयम् अहिरिव सतर्काः कपोताइवाहिंसका भवत।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 পশ্যত, ৱৃকযূথমধ্যে মেষঃ যথাৱিস্তথা যুষ্মান প্ৰহিণোমি, তস্মাদ্ যূযম্ অহিৰিৱ সতৰ্কাঃ কপোতাইৱাহিংসকা ভৱত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 পশ্যত, ৱৃকযূথমধ্যে মেষঃ যথাৱিস্তথা যুষ্মান প্রহিণোমি, তস্মাদ্ যূযম্ অহিরিৱ সতর্কাঃ কপোতাইৱাহিংসকা ভৱত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ပၑျတ, ဝၖကယူထမဓျေ မေၐး ယထာဝိသ္တထာ ယုၐ္မာန ပြဟိဏောမိ, တသ္မာဒ် ယူယမ် အဟိရိဝ သတရ္ကား ကပေါတာဣဝါဟိံသကာ ဘဝတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 pazyata, vRkayUthamadhyE mESaH yathAvistathA yuSmAna prahiNOmi, tasmAd yUyam ahiriva satarkAH kapOtAivAhiMsakA bhavata|

Ver Capítulo Copiar




मत्ती 10:16
25 Referencias Cruzadas  

pazyata, ghaTanAtaH pUrvvaM yuSmAn vArttAm avAdiSam|


prabhu rnijaparivArAn yathAkAlaM bhojayituM yaM dAsam adhyakSIkRtya sthApayati, tAdRzo vizvAsyo dhImAn dAsaH kaH?


tAsAM kanyAnAM madhye paJca sudhiyaH paJca durdhiya Asan|


kintu sudhiyaH pradIpAn pAtreNa tailaJca jagRhuH|


kintu sudhiyaH pratyavadan, datte yuSmAnasmAMzca prati tailaM nyUnIbhavet, tasmAd vikretRNAM samIpaM gatvA svArthaM tailaM krINIta|


yUyaM yAta, pazyata, vRkANAM madhye meSazAvakAniva yuSmAn prahiNomi|


vipakSA yasmAt kimapyuttaram ApattiJca karttuM na zakSyanti tAdRzaM vAkpaTutvaM jJAnaJca yuSmabhyaM dAsyAmi|


yato mayA gamane kRtaeva durjayA vRkA yuSmAkaM madhyaM pravizya vrajaM prati nirdayatAm AcariSyanti,


he bhrAtaraH,yUyaM buddhyA bAlakAiva mA bhUta parantu duSTatayA zizava_iva bhUtvA buddhyA siddhA bhavata|


aparaJca saMsAramadhye vizeSato yuSmanmadhye vayaM sAMsArikyA dhiyA nahi kintvIzvarasyAnugraheNAkuTilatAm IzvarIyasAralyaJcAcaritavanto'trAsmAkaM mano yat pramANaM dadAti tena vayaM zlAghAmahe|


taccAzcaryyaM nahi; yataH svayaM zayatAnapi tejasvidUtasya vezaM dhArayati,


kintu sarpeNa svakhalatayA yadvad havA vaJcayAJcake tadvat khrISTaM prati satItvAd yuSmAkaM bhraMzaH sambhaviSyatIti bibhemi|


yato yA mahopAyanasevAsmAbhi rvidhIyate tAmadhi vayaM yat kenApi na nindyAmahe tadarthaM yatAmahe|


Izvarasya niSkalaGkAzca santAnAiva vakrabhAvAnAM kuTilAcAriNAJca lokAnAM madhye tiSThata,


vayaM yad dinam Arabhya tAM vArttAM zrutavantastadArabhya nirantaraM yuSmAkaM kRte prArthanAM kurmmaH phalato yUyaM yat pUrNAbhyAm AtmikajJAnavuddhibhyAm IzvarasyAbhitamaM sampUrNarUpeNAvagaccheta,


yUyaM samayaM bahumUlyaM jJAtvA bahiHsthAn lokAn prati jJAnAcAraM kurudhvaM|


aparaJca vizvAsino yuSmAn prati vayaM kIdRk pavitratvayathArthatvanirdoSatvAcAriNo'bhavAmetyasmin Izvaro yUyaJca sAkSiNa Adhve|


yat kimapi pAparUpaM bhavati tasmAd dUraM tiSThata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos