Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 10:1 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 anantaraM yIzu rdvAdazaziSyAn AhUyAmedhyabhUtAn tyAjayituM sarvvaprakArarogAn pIDAzca zamayituM tebhyaH sAmarthyamadAt|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं यीशु र्द्वादशशिष्यान् आहूयामेध्यभूतान् त्याजयितुं सर्व्वप्रकाररोगान् पीडाश्च शमयितुं तेभ्यः सामर्थ्यमदात्।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং যীশু ৰ্দ্ৱাদশশিষ্যান্ আহূযামেধ্যভূতান্ ত্যাজযিতুং সৰ্ৱ্ৱপ্ৰকাৰৰোগান্ পীডাশ্চ শমযিতুং তেভ্যঃ সামৰ্থ্যমদাৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং যীশু র্দ্ৱাদশশিষ্যান্ আহূযামেধ্যভূতান্ ত্যাজযিতুং সর্ৱ্ৱপ্রকাররোগান্ পীডাশ্চ শমযিতুং তেভ্যঃ সামর্থ্যমদাৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ ယီၑု ရ္ဒွါဒၑၑိၐျာန် အာဟူယာမေဓျဘူတာန် တျာဇယိတုံ သရွွပြကာရရောဂါန် ပီဍာၑ္စ ၑမယိတုံ တေဘျး သာမရ္ထျမဒါတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM yIzu rdvAdazaziSyAn AhUyAmEdhyabhUtAn tyAjayituM sarvvaprakArarOgAn pIPAzca zamayituM tEbhyaH sAmarthyamadAt|

Ver Capítulo Copiar




मत्ती 10:1
26 Referencias Cruzadas  

tato yIzuH kathitavAn, yuSmAnahaM tathyaM vadAmi, yUyaM mama pazcAdvarttino jAtA iti kAraNAt navInasRSTikAle yadA manujasutaH svIyaizcaryyasiMhAsana upavekSyati, tadA yUyamapi dvAdazasiMhAsaneSUpavizya isrAyelIyadvAdazavaMzAnAM vicAraM kariSyatha|


tataH sandhyAyAM satyAM dvAdazabhiH ziSyaiH sAkaM sa nyavizat|


etatkathAkathanakAle dvAdazaziSyANAmeko yihUdAnAmako mukhyayAjakalokaprAcInaiH prahitAn asidhAriyaSTidhAriNo manujAn gRhItvA tatsamIpamupatasthau|


anantaraM bhajanabhavane samupadizan rAjyasya susaMvAdaM pracArayan manujAnAM sarvvaprakArAn rogAn sarvvaprakArapIDAzca zamayan yIzuH kRtsnaM gAlIldezaM bhramitum Arabhata|


asmAn parIkSAM mAnaya, kintu pApAtmano rakSa; rAjatvaM gauravaM parAkramaH ete sarvve sarvvadA tava; tathAstu|


tataH paraM yIzusteSAM bhajanabhavana upadizan rAjyasya susaMvAdaM pracArayan lokAnAM yasya ya Amayo yA ca pIDAsIt, tAn zamayan zamayaMzca sarvvANi nagarANi grAmAMzca babhrAma|


kSetraM pratyaparAn chedakAn prahetuM zasyasvAminaM prArthayadhvam|


pazyata sarpAn vRzcikAn ripoH sarvvaparAkramAMzca padatalai rdalayituM yuSmabhyaM zaktiM dadAmi tasmAd yuSmAkaM kApi hAni rna bhaviSyati|


vipakSA yasmAt kimapyuttaram ApattiJca karttuM na zakSyanti tAdRzaM vAkpaTutvaM jJAnaJca yuSmabhyaM dAsyAmi|


aparaJca pazyata pitrA yat pratijJAtaM tat preSayiSyAmi, ataeva yAvatkAlaM yUyaM svargIyAM zaktiM na prApsyatha tAvatkAlaM yirUzAlamnagare tiSThata|


atha dine sati sa sarvvAn ziSyAn AhUtavAn teSAM madhye


tvaM yollokAn tasya haste samarpitavAn sa yathA tebhyo'nantAyu rdadAti tadarthaM tvaM prANimAtrANAm adhipatitvabhAraM tasmai dattavAn|


tadA yohan pratyavocad IzvareNa na datte kopi manujaH kimapi prAptuM na zaknoti|


pitA putre snehaM kRtvA tasya haste sarvvANi samarpitavAn|


tadA yIzuravadat kimahaM yuSmAkaM dvAdazajanAn manonItAn na kRtavAn? kintu yuSmAkaM madhyepi kazcideko vighnakArI vidyate|


kintu yuSmAsu pavitrasyAtmana AvirbhAve sati yUyaM zaktiM prApya yirUzAlami samastayihUdAzomiroNadezayoH pRthivyAH sImAM yAvad yAvanto dezAsteSu yarvveSu ca mayi sAkSyaM dAsyatha|


kazcid apavitro bhUtaH pratyuditavAn, yIzuM jAnAmi paulaJca paricinomi kintu ke yUyaM?


tataH paraM svarge mahAcitraM dRSTaM yoSidekAsIt sA parihitasUryyA candrazca tasyAzcaraNayoradho dvAdazatArANAM kirITaJca zirasyAsIt|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos