Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 1:21 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

21 yatastasyA garbhaH pavitrAdAtmano'bhavat, sA ca putraM prasaviSyate, tadA tvaM tasya nAma yIzum (arthAt trAtAraM) karISyase, yasmAt sa nijamanujAn teSAM kaluSebhya uddhariSyati|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

21 यतस्तस्या गर्भः पवित्रादात्मनोऽभवत्, सा च पुत्रं प्रसविष्यते, तदा त्वं तस्य नाम यीशुम् (अर्थात् त्रातारं) करीष्यसे, यस्मात् स निजमनुजान् तेषां कलुषेभ्य उद्धरिष्यति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 যতস্তস্যা গৰ্ভঃ পৱিত্ৰাদাত্মনোঽভৱৎ, সা চ পুত্ৰং প্ৰসৱিষ্যতে, তদা ৎৱং তস্য নাম যীশুম্ (অৰ্থাৎ ত্ৰাতাৰং) কৰীষ্যসে, যস্মাৎ স নিজমনুজান্ তেষাং কলুষেভ্য উদ্ধৰিষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 যতস্তস্যা গর্ভঃ পৱিত্রাদাত্মনোঽভৱৎ, সা চ পুত্রং প্রসৱিষ্যতে, তদা ৎৱং তস্য নাম যীশুম্ (অর্থাৎ ত্রাতারং) করীষ্যসে, যস্মাৎ স নিজমনুজান্ তেষাং কলুষেভ্য উদ্ধরিষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ယတသ္တသျာ ဂရ္ဘး ပဝိတြာဒါတ္မနော'ဘဝတ်, သာ စ ပုတြံ ပြသဝိၐျတေ, တဒါ တွံ တသျ နာမ ယီၑုမ် (အရ္ထာတ် တြာတာရံ) ကရီၐျသေ, ယသ္မာတ် သ နိဇမနုဇာန် တေၐာံ ကလုၐေဘျ ဥဒ္ဓရိၐျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 yatastasyA garbhaH pavitrAdAtmanO'bhavat, sA ca putraM prasaviSyatE, tadA tvaM tasya nAma yIzum (arthAt trAtAraM) karISyasE, yasmAt sa nijamanujAn tESAM kaluSEbhya uddhariSyati|

Ver Capítulo Copiar




मत्ती 1:21
36 Referencias Cruzadas  

kintu yAvat sA nijaM prathamasutaM a suSuve, tAvat tAM nopAgacchat, tataH sutasya nAma yIzuM cakre|


tadA sa dUtastaM babhASe he sikhariya mA bhaistava prArthanA grAhyA jAtA tava bhAryyA ilIzevA putraM prasoSyate tasya nAma yoेhan iti kariSyasi|


pazya tvaM garbbhaM dhRtvA putraM prasoSyase tasya nAma yIzuriti kariSyasi|


sarvveSAM lokAnAM mahAnandajanakam imaM maGgalavRttAntaM yuSmAn jJApayAmi|


atha bAlakasya tvakchedanakAle'STamadivase samupasthite tasya garbbhasthiteH purvvaM svargIyadUto yathAjJApayat tadanurUpaM te tannAmadheyaM yIzuriti cakrire|


pare'hani yohan svanikaTamAgacchantaM yizuM vilokya prAvocat jagataH pApamocakam Izvarasya meSazAvakaM pazyata|


tAM yoSAmavadan kevalaM tava vAkyena pratIma iti na, kintu sa jagato'bhiSiktastrAteti tasya kathAM zrutvA vayaM svayamevAjJAsamahi|


tasya svapratizrutasya vAkyasyAnusAreNa isrAyellokAnAM nimittaM teSAM manuSyANAM vaMzAd Izvara ekaM yIzuM (trAtAram) udapAdayat|


ata Izvaro nijaputraM yIzum utthApya yuSmAkaM sarvveSAM svasvapApAt parAvarttya yuSmabhyam AziSaM dAtuM prathamatastaM yuSmAkaM nikaTaM preSitavAn|


tadbhinnAdaparAt kasmAdapi paritrANaM bhavituM na zaknoti, yena trANaM prApyeta bhUmaNDalasyalokAnAM madhye tAdRzaM kimapi nAma nAsti|


isrAyelvaMzAnAM manaHparivarttanaM pApakSamAJca karttuM rAjAnaM paritrAtAraJca kRtvA svadakSiNapArzve tasyAnnatim akarot|


yataH sa yathAsmAn sarvvasmAd adharmmAt mocayitvA nijAdhikArasvarUpaM satkarmmasUtsukam ekaM prajAvargaM pAvayet tadartham asmAkaM kRte AtmadAnaM kRtavAn|


tato heto rye mAnavAstenezvarasya sannidhiM gacchanti tAn sa zeSaM yAvat paritrAtuM zaknoti yatasteSAM kRte prArthanAM karttuM sa satataM jIvati|


kintu sa yathA jyotiSi varttate tathA vayamapi yadi jyotiSi carAmastarhi parasparaM sahabhAgino bhavAmastasya putrasya yIzukhrISTasya rudhiraJcAsmAn sarvvasmAt pApAt zuddhayati|


aparaM so 'smAkaM pApAnyapaharttuM prAkAzataitad yUyaM jAnItha, pApaJca tasmin na vidyate|


tato mayoktaM he maheccha bhavAneva tat jAnAti| tena kathitaM, ime mahAklezamadhyAd Agatya meेSazAvakasya rudhireNa svIyaparicchadAn prakSAlitavantaH zuklIkRtavantazca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos