Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 1:20 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

20 sa tathaiva bhAvayati, tadAnIM paramezvarasya dUtaH svapne taM darzanaM dattvA vyAjahAra, he dAyUdaH santAna yUSaph tvaM nijAM jAyAM mariyamam AdAtuM mA bhaiSIH|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

20 स तथैव भावयति, तदानीं परमेश्वरस्य दूतः स्वप्ने तं दर्शनं दत्त्वा व्याजहार, हे दायूदः सन्तान यूषफ् त्वं निजां जायां मरियमम् आदातुं मा भैषीः।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 স তথৈৱ ভাৱযতি, তদানীং পৰমেশ্ৱৰস্য দূতঃ স্ৱপ্নে তং দৰ্শনং দত্ত্ৱা ৱ্যাজহাৰ, হে দাযূদঃ সন্তান যূষফ্ ৎৱং নিজাং জাযাং মৰিযমম্ আদাতুং মা ভৈষীঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 স তথৈৱ ভাৱযতি, তদানীং পরমেশ্ৱরস্য দূতঃ স্ৱপ্নে তং দর্শনং দত্ত্ৱা ৱ্যাজহার, হে দাযূদঃ সন্তান যূষফ্ ৎৱং নিজাং জাযাং মরিযমম্ আদাতুং মা ভৈষীঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 သ တထဲဝ ဘာဝယတိ, တဒါနီံ ပရမေၑွရသျ ဒူတး သွပ္နေ တံ ဒရ္ၑနံ ဒတ္တွာ ဝျာဇဟာရ, ဟေ ဒါယူဒး သန္တာန ယူၐဖ် တွံ နိဇာံ ဇာယာံ မရိယမမ် အာဒါတုံ မာ ဘဲၐီး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 sa tathaiva bhAvayati, tadAnIM paramEzvarasya dUtaH svapnE taM darzanaM dattvA vyAjahAra, hE dAyUdaH santAna yUSaph tvaM nijAM jAyAM mariyamam AdAtuM mA bhaiSIH|

Ver Capítulo Copiar




मत्ती 1:20
38 Referencias Cruzadas  

yIzukhrISTasya janma kaththate| mariyam nAmikA kanyA yUSaphe vAgdattAsIt, tadA tayoH saGgamAt prAk sA kanyA  pavitreNAtmanA garbhavatI babhUva|


pazcAd herod rAjasya samIpaM punarapi gantuM svapna IzvareNa niSiddhAH santo 'nyena pathA te nijadezaM prati pratasthire|


anantaraM teSu gatavatmu paramezvarasya dUto yUSaphe svapne darzanaM datvA jagAda, tvam utthAya zizuM tanmAtaraJca gRhItvA misardezaM palAyasva, aparaM yAvadahaM tubhyaM vArttAM na kathayiSyAmi, tAvat tatraiva nivasa, yato rAjA herod zizuM nAzayituM mRgayiSyate|


tadanantaraM heredi rAjani mRte paramezvarasya dUto misardeze svapne darzanaM dattvA yUSaphe kathitavAn


kintu yihUdIyadeze arkhilAyanAma rAjakumAro nijapitu rherodaH padaM prApya rAjatvaM karotIti nizamya tat sthAnaM yAtuM zaGkitavAn, pazcAt svapna IzvarAt prabodhaM prApya gAlIldezasya pradezaikaM prasthAya nAsarannAma nagaraM gatvA tatra nyuSitavAn,


aparaM vicArAsanopavezanakAle pIlAtasya patnI bhRtyaM prahitya tasmai kathayAmAsa, taM dhArmmikamanujaM prati tvayA kimapi na karttavyaM; yasmAt tatkRte'dyAhaM svapne prabhUtakaSTamalabhe|


sa dUto yoSito jagAda, yUyaM mA bhaiSTa, kruzahatayIzuM mRgayadhve tadahaM vedmi|


tato dUtaH pratyuvAca pazyezvarasya sAkSAdvarttI jibrAyelnAmA dUtohaM tvayA saha kathAM gadituM tubhyamimAM zubhavArttAM dAtuJca preSitaH|


tadAnIM yUSaph nAma lekhituM vAgdattayA svabhAryyayA garbbhavatyA mariyamA saha svayaM dAyUdaH sajAtivaMza iti kAraNAd gAlIlpradezasya nAsaratnagarAd


kintu rAtrau paramezvarasya dUtaH kArAyA dvAraM mocayitvA tAn bahirAnIyAkathayat,


kIrttayAmaH stavaM tasya hRSTAzcollAsitA vayaM| yanmeSazAvakasyaiva vivAhasamayo 'bhavat| vAgdattA cAbhavat tasmai yA kanyA sA susajjitA|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos