Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 9:7 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

7 etarhi payodastAn chAdayAmAsa, mamayAM priyaH putraH kathAsu tasya manAMsi nivezayateti nabhovANI tanmedyAnniryayau|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

7 एतर्हि पयोदस्तान् छादयामास, ममयां प्रियः पुत्रः कथासु तस्य मनांसि निवेशयतेति नभोवाणी तन्मेद्यान्निर्ययौ।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 এতৰ্হি পযোদস্তান্ ছাদযামাস, মমযাং প্ৰিযঃ পুত্ৰঃ কথাসু তস্য মনাংসি নিৱেশযতেতি নভোৱাণী তন্মেদ্যান্নিৰ্যযৌ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 এতর্হি পযোদস্তান্ ছাদযামাস, মমযাং প্রিযঃ পুত্রঃ কথাসু তস্য মনাংসি নিৱেশযতেতি নভোৱাণী তন্মেদ্যান্নির্যযৌ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဧတရှိ ပယောဒသ္တာန် ဆာဒယာမာသ, မမယာံ ပြိယး ပုတြး ကထာသု တသျ မနာံသိ နိဝေၑယတေတိ နဘောဝါဏီ တန္မေဒျာန္နိရျယော်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 Etarhi payOdastAn chAdayAmAsa, mamayAM priyaH putraH kathAsu tasya manAMsi nivEzayatEti nabhOvANI tanmEdyAnniryayau|

Ver Capítulo Copiar




मार्क 9:7
41 Referencias Cruzadas  

sa Izvare pratyAzAmakarot, yadIzvarastasmin santuSTastarhIdAnImeva tamavet, yataH sa uktavAn ahamIzvarasutaH|


yIzurakSaNAya niyuktaH zatasenApatistatsaGginazca tAdRzIM bhUkampAdighaTanAM dRSTvA bhItA avadan, eSa Izvaraputro bhavati|


aparam eSa mama priyaH putra etasminneva mama mahAsantoSa etAdRzI vyomajA vAg babhUva|


tvaM mama priyaH putrastvayyeva mamamahAsantoSa iyamAkAzIyA vANI babhUva|


kintu sa yaduktavAn tat svayaM na bubudhe tataH sarvve bibhayAJcakruH|


atha haThAtte caturdizo dRSTvA yIzuM vinA svaiH sahitaM kamapi na dadRzuH|


tadanantaraM tena prArthite meghadvAraM muktaM tasmAcca pavitra AtmA mUrttimAn bhUtvA kapotavat taduparyyavaruroha; tadA tvaM mama priyaH putrastvayi mama paramaH santoSa ityAkAzavANI babhUva|


avastannirIkSyAyam Izvarasya tanaya iti pramANaM dadAmi|


nithanel acakathat, he guro bhavAn nitAntam Izvarasya putrosi, bhavAn isrAyelvaMzasya rAjA|


he pita: svanAmno mahimAnaM prakAzaya; tanaiva svanAmno mahimAnam ahaM prAkAzayaM punarapi prakAzayiSyAmi, eSA gagaNIyA vANI tasmin samaye'jAyata|


yihUdIyAH pratyavadan asmAkaM yA vyavasthAste tadanusAreNAsya prANahananam ucitaM yatoyaM svam Izvarasya putramavadat|


kintu yIzurIzvarasyAbhiSiktaH suta eveti yathA yUyaM vizvasitha vizvasya ca tasya nAmnA paramAyuH prApnutha tadartham etAni sarvvANyalikhyanta|


tato yihUdIyAstaM hantuM punarayatanta yato vizrAmavAraM nAmanyata tadeva kevalaM na adhikantu IzvaraM svapitaraM procya svamapIzvaratulyaM kRtavAn|


yaH pitA mAM preritavAn mopi madarthe pramANaM dadAti| tasya vAkyaM yuSmAbhiH kadApi na zrutaM tasya rUpaJca na dRSTaM


anantajIvanadAyinyo yAH kathAstAstavaiva| bhavAn amarezvarasyAbhiSikttaputra iti vizvasya nizcitaM jAnImaH|


tadanantaraM yihUdIyaiH sa bahirakriyata yIzuriti vArttAM zrutvA taM sAkSAt prApya pRSTavAn Izvarasya putre tvaM vizvasiSi?


iti vAkyamuktvA sa teSAM samakSaM svargaM nIto'bhavat, tato meghamAruhya teSAM dRSTeragocaro'bhavat|


prabhuH paramezvaro yuSmAkaM bhrAtRgaNasya madhye mAdRzam ekaM bhaviSyadvaktAram utpAdayiSyati tasya kathAyAM yUyaM mano nidhAsyatha, yo jana isrAyelaH santAnebhya enAM kathAM kathayAmAsa sa eSa mUsAH|


itthaM mArgeNa gacchantau jalAzayasya samIpa upasthitau; tadA klIbo'vAdIt pazyAtra sthAne jalamAste mama majjane kA bAdhA?


pavitrasyAtmanaH sambandhena cezvarasya prabhAvavAn putra iti zmazAnAt tasyotthAnena pratipannaM|


ato vayaM yad bhramasrotasA nApanIyAmahe tadarthamasmAbhi ryadyad azrAvi tasmin manAMsi nidhAtavyAni|


yataH sa piturIzvarAd gauravaM prazaMsAJca prAptavAn vizeSato mahimayuktatejomadhyAd etAdRzI vANI taM prati nirgatavatI, yathA, eSa mama priyaputra etasmin mama paramasantoSaH|


aparam Izvarasya putra AgatavAn vayaJca yayA tasya satyamayasya jJAnaM prApnuyAmastAdRzIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamaye 'rthatastasya putre yIzukhrISTe tiSThAmazca; sa eva satyamaya Izvaro 'nantajIvanasvarUpazcAsti|


pazyata sa meghairAgacchati tenaikaikasya cakSustaM drakSyati ye ca taM viddhavantaste 'pi taM vilokiSyante tasya kRte pRthivIsthAH sarvve vaMzA vilapiSyanti| satyam Amen|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos