Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 9:2 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 atha SaDdinebhyaH paraM yIzuH pitaraM yAkUbaM yohanaJca gRhItvA gireruccasya nirjanasthAnaM gatvA teSAM pratyakSe mUrtyantaraM dadhAra|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 अथ षड्दिनेभ्यः परं यीशुः पितरं याकूबं योहनञ्च गृहीत्वा गिरेरुच्चस्य निर्जनस्थानं गत्वा तेषां प्रत्यक्षे मूर्त्यन्तरं दधार।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 অথ ষড্দিনেভ্যঃ পৰং যীশুঃ পিতৰং যাকূবং যোহনঞ্চ গৃহীৎৱা গিৰেৰুচ্চস্য নিৰ্জনস্থানং গৎৱা তেষাং প্ৰত্যক্ষে মূৰ্ত্যন্তৰং দধাৰ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 অথ ষড্দিনেভ্যঃ পরং যীশুঃ পিতরং যাকূবং যোহনঞ্চ গৃহীৎৱা গিরেরুচ্চস্য নির্জনস্থানং গৎৱা তেষাং প্রত্যক্ষে মূর্ত্যন্তরং দধার|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 အထ ၐဍ္ဒိနေဘျး ပရံ ယီၑုး ပိတရံ ယာကူဗံ ယောဟနဉ္စ ဂၖဟီတွာ ဂိရေရုစ္စသျ နိရ္ဇနသ္ထာနံ ဂတွာ တေၐာံ ပြတျက္ၐေ မူရ္တျန္တရံ ဒဓာရ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 atha SaPdinEbhyaH paraM yIzuH pitaraM yAkUbaM yOhananjca gRhItvA girEruccasya nirjanasthAnaM gatvA tESAM pratyakSE mUrtyantaraM dadhAra|

Ver Capítulo Copiar




मार्क 9:2
23 Referencias Cruzadas  

anantaraM yIzuriti nizabhya nAvA nirjanasthAnam ekAkI gatavAn, pazcAt mAnavAstat zrutvA nAnAnagarebhya Agatya padaistatpazcAd IyuH|


atha sa pitaraM yAkUbaM yohanaJca gRhItvA vavrAja; atyantaM trAsito vyAkulitazca tebhyaH kathayAmAsa,


pazcAt teSAM dvAyo rgrAmayAnakAle yIzuranyavezaM dhRtvA tAbhyAM darzana dadau!


atha pitaro yAkUb tadbhrAtA yohan ca etAn vinA kamapi svapazcAd yAtuM nAnvamanyata|


tataH paraM sa parvvatamAruhyezvaramuddizya prArthayamAnaH kRtsnAM rAtriM yApitavAn|


sa vAdo manuSyarUpeNAvatIryya satyatAnugrahAbhyAM paripUrNaH san sArdham asmAbhi rnyavasat tataH pituradvitIyaputrasya yogyo yo mahimA taM mahimAnaM tasyApazyAma|


aparaM yUyaM sAMsArikA iva mAcarata, kintu svaM svaM svabhAvaM parAvartya nUtanAcAriNo bhavata, tata Izvarasya nidezaH kIdRg uttamo grahaNIyaH sampUrNazceti yuSmAbhiranubhAviSyate|


etattRtIyavAram ahaM yuSmatsamIpaM gacchAmi tena sarvvA kathA dvayostrayANAM vA sAkSiNAM mukhena nizceSyate|


sa ca yayA zaktyA sarvvANyeva svasya vazIkarttuM pArayati tayAsmAkam adhamaM zarIraM rUpAntarIkRtya svakIyatejomayazarIrasya samAkAraM kariSyati|


tataH zuklam ekaM mahAsiMhAsanaM mayA dRSTaM tadupaviSTo 'pi dRSTastasya vadanAntikAd bhUnabhomaNDale palAyetAM punastAbhyAM sthAnaM na labdhaM|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos