मार्क 8:6 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script6 tataH sa tAllokAn bhuvi samupaveSTum Adizya tAn sapta pUpAn dhRtvA IzvaraguNAn anukIrttayAmAsa, bhaMktvA pariveSayituM ziSyAn prati dadau, tataste lokebhyaH pariveSayAmAsuH| Ver CapítuloMás versionesसत्यवेदः। Sanskrit NT in Devanagari6 ततः स ताल्लोकान् भुवि समुपवेष्टुम् आदिश्य तान् सप्त पूपान् धृत्वा ईश्वरगुणान् अनुकीर्त्तयामास, भंक्त्वा परिवेषयितुं शिष्यान् प्रति ददौ, ततस्ते लोकेभ्यः परिवेषयामासुः। Ver Capítuloসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script6 ততঃ স তাল্লোকান্ ভুৱি সমুপৱেষ্টুম্ আদিশ্য তান্ সপ্ত পূপান্ ধৃৎৱা ঈশ্ৱৰগুণান্ অনুকীৰ্ত্তযামাস, ভংক্ত্ৱা পৰিৱেষযিতুং শিষ্যান্ প্ৰতি দদৌ, ততস্তে লোকেভ্যঃ পৰিৱেষযামাসুঃ| Ver Capítuloসত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script6 ততঃ স তাল্লোকান্ ভুৱি সমুপৱেষ্টুম্ আদিশ্য তান্ সপ্ত পূপান্ ধৃৎৱা ঈশ্ৱরগুণান্ অনুকীর্ত্তযামাস, ভংক্ত্ৱা পরিৱেষযিতুং শিষ্যান্ প্রতি দদৌ, ততস্তে লোকেভ্যঃ পরিৱেষযামাসুঃ| Ver Capítuloသတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script6 တတး သ တာလ္လောကာန် ဘုဝိ သမုပဝေၐ္ဋုမ် အာဒိၑျ တာန် သပ္တ ပူပါန် ဓၖတွာ ဤၑွရဂုဏာန် အနုကီရ္တ္တယာမာသ, ဘံက္တွာ ပရိဝေၐယိတုံ ၑိၐျာန် ပြတိ ဒဒေါ်, တတသ္တေ လောကေဘျး ပရိဝေၐယာမာသုး၊ Ver CapítulosatyavEdaH| Sanskrit Bible (NT) in Cologne Script6 tataH sa tAllOkAn bhuvi samupavESTum Adizya tAn sapta pUpAn dhRtvA IzvaraguNAn anukIrttayAmAsa, bhaMktvA parivESayituM ziSyAn prati dadau, tatastE lOkEbhyaH parivESayAmAsuH| Ver Capítulo |
yo janaH kiJcana dinaM vizeSaM manyate sa prabhubhaktyA tan manyate, yazca janaH kimapi dinaM vizeSaM na manyate so'pi prabhubhaktyA tanna manyate; aparaJca yaH sarvvANi bhakSyadravyANi bhuGkte sa prabhubhaktayA tAni bhuGkte yataH sa IzvaraM dhanyaM vakti, yazca na bhuGkte so'pi prabhubhaktyaiva na bhuJjAna IzvaraM dhanyaM brUte|