Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 8:2 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 lokanivahe mama kRpA jAyate te dinatrayaM mayA sArddhaM santi teSAM bhojyaM kimapi nAsti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 लोकनिवहे मम कृपा जायते ते दिनत्रयं मया सार्द्धं सन्ति तेषां भोज्यं किमपि नास्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 লোকনিৱহে মম কৃপা জাযতে তে দিনত্ৰযং মযা সাৰ্দ্ধং সন্তি তেষাং ভোজ্যং কিমপি নাস্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 লোকনিৱহে মম কৃপা জাযতে তে দিনত্রযং মযা সার্দ্ধং সন্তি তেষাং ভোজ্যং কিমপি নাস্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 လောကနိဝဟေ မမ ကၖပါ ဇာယတေ တေ ဒိနတြယံ မယာ သာရ္ဒ္ဓံ သန္တိ တေၐာံ ဘောဇျံ ကိမပိ နာသ္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 lOkanivahE mama kRpA jAyatE tE dinatrayaM mayA sArddhaM santi tESAM bhOjyaM kimapi nAsti|

Ver Capítulo Copiar




मार्क 8:2
23 Referencias Cruzadas  

tadAnIM yIzu rbahirAgatya mahAntaM jananivahaM nirIkSya teSu kAruNikaH man teSAM pIDitajanAn nirAmayAn cakAra|


tadAnIM yIzustau prati pramannaH san tayo rnetrANi pasparza, tenaiva tau suvIkSAJcakrAte tatpazcAt jagmutuzca|


anyaJca manujAn vyAkulAn arakSakameSAniva ca tyaktAn nirIkSya teSu kAruNikaH san ziSyAn avadat,


tataH kRpAlu ryIzuH karau prasAryya taM spaSTvA kathayAmAsa


kintu sa tamananumatya kathitavAn tvaM nijAtmIyAnAM samIpaM gRhaJca gaccha prabhustvayi kRpAM kRtvA yAni karmmANi kRtavAn tAni tAn jJApaya|


tataste nAvA vijanasthAnaM guptaM gagmuH|


tadA yIzu rnAvo bahirgatya lokAraNyAnIM dRSTvA teSu karuNAM kRtavAn yataste'rakSakameSA ivAsan tadA sa tAna nAnAprasaGgAn upadiSTavAn|


teSAM madhye'neke dUrAd AgatAH, abhukteSu teSu mayA svagRhamabhiprahiteSu te pathi klamiSyanti|


bhUtoyaM taM nAzayituM bahuvArAn vahnau jale ca nyakSipat kintu yadi bhavAna kimapi karttAM zaknoti tarhi dayAM kRtvAsmAn upakarotu|


pazcAt sa utthAya pituH samIpaM jagAma; tatastasya pitAtidUre taM nirIkSya dayAJcakre, dhAvitvA tasya kaNThaM gRhItvA taM cucumba ca|


prabhustAM vilokya sAnukampaH kathayAmAsa, mA rodIH| sa samIpamitvA khaTvAM pasparza tasmAd vAhakAH sthagitAstamyuH;


ato hetoH sa yathA kRpAvAn prajAnAM pApazodhanArtham IzvaroddezyaviSaye vizvAsyo mahAyAjako bhavet tadarthaM sarvvaviSaye svabhrAtRNAM sadRzIbhavanaM tasyocitam AsIt|


asmAkaM yo mahAyAjako 'sti so'smAkaM duHkhai rduHkhito bhavitum azakto nahi kintu pApaM vinA sarvvaviSaye vayamiva parIkSitaH|


sa cAjJAnAM bhrAntAnAJca lokAnAM duHkhena duHkhI bhavituM zaknoti, yato hetoH sa svayamapi daurbbalyaveSTito bhavati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos