Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 7:5 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

5 te phirUzino'dhyApakAzca yIzuM papracchuH, tava ziSyAH prAcAM paramparAgatavAkyAnusAreNa nAcaranto'prakSAlitakaraiH kuto bhujaMte?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

5 ते फिरूशिनोऽध्यापकाश्च यीशुं पप्रच्छुः, तव शिष्याः प्राचां परम्परागतवाक्यानुसारेण नाचरन्तोऽप्रक्षालितकरैः कुतो भुजंते?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তে ফিৰূশিনোঽধ্যাপকাশ্চ যীশুং পপ্ৰচ্ছুঃ, তৱ শিষ্যাঃ প্ৰাচাং পৰম্পৰাগতৱাক্যানুসাৰেণ নাচৰন্তোঽপ্ৰক্ষালিতকৰৈঃ কুতো ভুজংতে?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তে ফিরূশিনোঽধ্যাপকাশ্চ যীশুং পপ্রচ্ছুঃ, তৱ শিষ্যাঃ প্রাচাং পরম্পরাগতৱাক্যানুসারেণ নাচরন্তোঽপ্রক্ষালিতকরৈঃ কুতো ভুজংতে?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တေ ဖိရူၑိနော'ဓျာပကာၑ္စ ယီၑုံ ပပြစ္ဆုး, တဝ ၑိၐျား ပြာစာံ ပရမ္ပရာဂတဝါကျာနုသာရေဏ နာစရန္တော'ပြက္ၐာလိတကရဲး ကုတော ဘုဇံတေ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tE phirUzinO'dhyApakAzca yIzuM papracchuH, tava ziSyAH prAcAM paramparAgatavAkyAnusArENa nAcarantO'prakSAlitakaraiH kutO bhujaMtE?

Ver Capítulo Copiar




मार्क 7:5
12 Referencias Cruzadas  

tava ziSyAH kimartham aprakSAlitakarai rbhakSitvA paramparAgataM prAcInAnAM vyavahAraM laGvante?


itthaM svapracAritaparamparAgatavAkyena yUyam IzvarAjJAM mudhA vidhadvve, IdRzAnyanyAnyanekAni karmmANi kurudhve|


yUyaM jalapAtrapAnapAtrAdIni majjayanto manujaparamparAgatavAkyaM rakSatha kintu IzvarAjJAM laMghadhve; aparA IdRzyonekAH kriyA api kurudhve|


anyaJcAkathayat yUyaM svaparamparAgatavAkyasya rakSArthaM spaSTarUpeNa IzvarAjJAM lopayatha|


zizUnAM tvakchedanAdyAcaraNaM pratiSidhya tvaM bhinnadezanivAsino yihUdIyalokAn mUsAvAkyam azraddhAtum upadizasIti taiH zrutamasti|


tAn gRhItvA taiH sahitaH svaM zuciM kuru tathA teSAM ziromuNDane yo vyayo bhavati taM tvaM dehi| tathA kRte tvadIyAcAre yA janazruti rjAyate sAlIkA kintu tvaM vidhiM pAlayan vyavasthAnusAreNevAcarasIti te bhotsante|


ye ca lokAH kevalaM chinnatvaco na santo 'smatpUrvvapuruSa ibrAhIm achinnatvak san yena vizvAsamArgeNa gatavAn tenaiva tasya pAdacihnena gacchanti teSAM tvakchedinAmapyAdipuruSo bhavet tadartham atvakchedino mAnavasya vizvAsAt puNyam utpadyata iti pramANasvarUpaM tvakchedacihnaM sa prApnot|


aparaJca pUrvvapuruSaparamparAgateSu vAkyeSvanyApekSAtIvAsaktaH san ahaM yihUdidharmmate mama samavayaskAn bahUn svajAtIyAn atyazayi|


yuSmanmadhye 'vihitAcAriNaH ke'pi janA vidyante te ca kAryyam akurvvanta Alasyam AcarantItyasmAbhiH zrUyate|


he bhrAtaraH, asmatprabho ryIzukhrISTasya nAmnA vayaM yuSmAn idam AdizAmaH, asmatto yuSmAbhi ryA zikSalambhi tAM vihAya kazcid bhrAtA yadyavihitAcAraM karoti tarhi yUyaM tasmAt pRthag bhavata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos