Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 6:9 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 mArgayAtrAyai pAdeSUpAnahau dattvA dve uttarIye mA paridhadvvaM|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

9 मार्गयात्रायै पादेषूपानहौ दत्त्वा द्वे उत्तरीये मा परिधद्व्वं।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 মাৰ্গযাত্ৰাযৈ পাদেষূপানহৌ দত্ত্ৱা দ্ৱে উত্তৰীযে মা পৰিধদ্ৱ্ৱং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 মার্গযাত্রাযৈ পাদেষূপানহৌ দত্ত্ৱা দ্ৱে উত্তরীযে মা পরিধদ্ৱ্ৱং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 မာရ္ဂယာတြာယဲ ပါဒေၐူပါနဟော် ဒတ္တွာ ဒွေ ဥတ္တရီယေ မာ ပရိဓဒွွံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 mArgayAtrAyai pAdESUpAnahau dattvA dvE uttarIyE mA paridhadvvaM|

Ver Capítulo Copiar




मार्क 6:9
6 Referencias Cruzadas  

anyacca yAtrAyai celasampuTaM vA dvitIyavasanaM vA pAduke vA yaSTiH, etAn mA gRhlIta, yataH kAryyakRt bharttuM yogyo bhavati|


aparam ahaM manaHparAvarttanasUcakena majjanena yuSmAn majjayAmIti satyaM, kintu mama pazcAd ya Agacchati, sa mattopi mahAn, ahaM tadIyopAnahau voDhumapi nahi yogyosmi, sa yuSmAn vahnirUpe pavitra Atmani saMmajjayiSyati|


aparamapyuktaM tena yUyaM yasyAM puryyAM yasya nivezanaM pravekSyatha tAM purIM yAvanna tyakSyatha tAvat tannivezane sthAsyatha|


punarityAdizad yUyam ekaikAM yaSTiM vinA vastrasaMpuTaH pUpaH kaTibandhe tAmrakhaNDaJca eSAM kimapi mA grahlIta,


sa dUtastamavadat, baddhakaTiH san pAdayoH pAduke arpaya; tena tathA kRte sati dUtastam uktavAn gAtrIyavastraM gAtre nidhAya mama pazcAd ehi|


zAnteH suvArttayA jAtam utsAhaM pAdukAyugalaM pade samarpya tiSThata|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos