Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 5:6 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

6 sa yIzuM dUrAt pazyanneva dhAvan taM praNanAma ucairuvaMzcovAca,

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

6 स यीशुं दूरात् पश्यन्नेव धावन् तं प्रणनाम उचैरुवंश्चोवाच,

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 স যীশুং দূৰাৎ পশ্যন্নেৱ ধাৱন্ তং প্ৰণনাম উচৈৰুৱংশ্চোৱাচ,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 স যীশুং দূরাৎ পশ্যন্নেৱ ধাৱন্ তং প্রণনাম উচৈরুৱংশ্চোৱাচ,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 သ ယီၑုံ ဒူရာတ် ပၑျန္နေဝ ဓာဝန် တံ ပြဏနာမ ဥစဲရုဝံၑ္စောဝါစ,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 sa yIzuM dUrAt pazyannEva dhAvan taM praNanAma ucairuvaMzcOvAca,

Ver Capítulo Copiar




मार्क 5:6
7 Referencias Cruzadas  

divAnizaM sadA parvvataM zmazAnaJca bhramitvA cItzabdaM kRtavAn grAvabhizca svayaM svaM kRtavAn|


he sarvvoparisthezvaraputra yIzo bhavatA saha me kaH sambandhaH? ahaM tvAmIzvareNa zApaye mAM mA yAtaya|


tato bhUtA bahubhyo nirgatya cItzabdaM kRtvA ca babhASire tvamIzvarasya putro'bhiSiktatrAtA; kintu sobhiSiktatrAteti te vividuretasmAt kAraNAt tAn tarjayitvA tadvaktuM niSiSedha|


sAsmAkaM paulasya ca pazcAd etya proccaiH kathAmimAM kathitavatI, manuSyA ete sarvvoparisthasyezvarasya sevakAH santo'smAn prati paritrANasya mArgaM prakAzayanti|


eka Izvaro 'stIti tvaM pratyeSi| bhadraM karoSi| bhUtA api tat pratiyanti kampante ca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos