Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 4:8 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

8 tathA kiyanti bIjAnyuttamabhUmau patitAni tAni saMvRdvya phalAnyutpAditAni kiyanti bIjAni triMzadguNAni kiyanti SaSTiguNAni kiyanti zataguNAni phalAni phalitavanti|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 तथा कियन्ति बीजान्युत्तमभूमौ पतितानि तानि संवृद्व्य फलान्युत्पादितानि कियन्ति बीजानि त्रिंशद्गुणानि कियन्ति षष्टिगुणानि कियन्ति शतगुणानि फलानि फलितवन्ति।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তথা কিযন্তি বীজান্যুত্তমভূমৌ পতিতানি তানি সংৱৃদ্ৱ্য ফলান্যুৎপাদিতানি কিযন্তি বীজানি ত্ৰিংশদ্গুণানি কিযন্তি ষষ্টিগুণানি কিযন্তি শতগুণানি ফলানি ফলিতৱন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তথা কিযন্তি বীজান্যুত্তমভূমৌ পতিতানি তানি সংৱৃদ্ৱ্য ফলান্যুৎপাদিতানি কিযন্তি বীজানি ত্রিংশদ্গুণানি কিযন্তি ষষ্টিগুণানি কিযন্তি শতগুণানি ফলানি ফলিতৱন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တထာ ကိယန္တိ ဗီဇာနျုတ္တမဘူမော် ပတိတာနိ တာနိ သံဝၖဒွျ ဖလာနျုတ္ပာဒိတာနိ ကိယန္တိ ဗီဇာနိ တြိံၑဒ္ဂုဏာနိ ကိယန္တိ ၐၐ္ဋိဂုဏာနိ ကိယန္တိ ၑတဂုဏာနိ ဖလာနိ ဖလိတဝန္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tathA kiyanti bIjAnyuttamabhUmau patitAni tAni saMvRdvya phalAnyutpAditAni kiyanti bIjAni triMzadguNAni kiyanti SaSTiguNAni kiyanti zataguNAni phalAni phalitavanti|

Ver Capítulo Copiar




मार्क 4:8
21 Referencias Cruzadas  

aparam urvvarAyAM bIjAnyuptAni tadartha eSaH; ye tAM kathAM zrutvA vudhyante, te phalitAH santaH kecit zataguNAni kecita SaSTiguNAni kecicca triMzadguNAni phalAni janayanti|


aparaJca katipayabIjAni urvvarAyAM patitAni; teSAM madhye kAnicit zataguNAni kAnicit SaSTiguNAni kAnicit triMzaguMNAni phalAni phalitavanti|


ye janA vAkyaM zrutvA gRhlanti teSAM kasya vA triMzadguNAni kasya vA SaSTiguNAni kasya vA zataguNAni phalAni bhavanti taeva uptabIjorvvarabhUmisvarUpAH|


kiyanti bIjAni kaNTakivanamadhye patitAni tataH kaNTakAni saMvRdvya tAni jagrasustAni na ca phalitAni|


atha sa tAnavadat yasya zrotuM karNau staH sa zRNotu|


kintu ye zrutvA saralaiH zuddhaizcAntaHkaraNaiH kathAM gRhlanti dhairyyam avalambya phalAnyutpAdayanti ca ta evottamamRtsvarUpAH|


tadanyAni katipayabIjAni ca bhUmyAmuttamAyAM petustatastAnyaGkurayitvA zataguNAni phalAni pheluH| sa imA kathAM kathayitvA proccaiH provAca, yasya zrotuM zrotre staH sa zRNotu|


ahaM drAkSAlatAsvarUpo yUyaJca zAkhAsvarUpoH; yo jano mayi tiSThati yatra cAhaM tiSThAmi, sa pracUraphalaiH phalavAn bhavati, kintu mAM vinA yUyaM kimapi karttuM na zaknutha|


yo jano nidezaM tasya grahISyati mamopadezo matto bhavati kim IzvarAd bhavati sa ganastajjJAtuM zakSyati|


tatrasthA lokAH thiSalanIkIsthalokebhyo mahAtmAna Asan yata itthaM bhavati na veti jJAtuM dine dine dharmmagranthasyAlocanAM kRtvA svairaM kathAm agRhlan|


tena kRtsnA nirmmitiH saMgrathyamAnA prabhoH pavitraM mandiraM bhavituM varddhate|


khrISTasya dinaM yAvad yuSmAkaM sAralyaM nirvighnatvaJca bhavatu, Izvarasya gauravAya prazaMsAyai ca yIzunA khrISTena puNyaphalAnAM pUrNatA yuSmabhyaM dIyatAm iti|


sA yadvat kRsnaM jagad abhigacchati tadvad yuSmAn apyabhyagamat, yUyaJca yad dinam ArabhyezvarasyAnugrahasya vArttAM zrutvA satyarUpeNa jJAtavantastadArabhya yuSmAkaM madhye'pi phalati varddhate ca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos