Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 3:18 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

18 mathI thomA ca AlphIyaputro yAkUb thaddIyaH kinAnIyaH zimon yastaM parahasteSvarpayiSyati sa ISkariyotIyayihUdAzca|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

18 मथी थोमा च आल्फीयपुत्रो याकूब् थद्दीयः किनानीयः शिमोन् यस्तं परहस्तेष्वर्पयिष्यति स ईष्करियोतीययिहूदाश्च।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 মথী থোমা চ আল্ফীযপুত্ৰো যাকূব্ থদ্দীযঃ কিনানীযঃ শিমোন্ যস্তং পৰহস্তেষ্ৱৰ্পযিষ্যতি স ঈষ্কৰিযোতীযযিহূদাশ্চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 মথী থোমা চ আল্ফীযপুত্রো যাকূব্ থদ্দীযঃ কিনানীযঃ শিমোন্ যস্তং পরহস্তেষ্ৱর্পযিষ্যতি স ঈষ্করিযোতীযযিহূদাশ্চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 မထီ ထောမာ စ အာလ္ဖီယပုတြော ယာကူဗ် ထဒ္ဒီယး ကိနာနီယး ၑိမောန် ယသ္တံ ပရဟသ္တေၐွရ္ပယိၐျတိ သ ဤၐ္ကရိယောတီယယိဟူဒါၑ္စ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 mathI thOmA ca AlphIyaputrO yAkUb thaddIyaH kinAnIyaH zimOn yastaM parahastESvarpayiSyati sa ISkariyOtIyayihUdAzca|

Ver Capítulo Copiar




मार्क 3:18
27 Referencias Cruzadas  

kimayaM sUtradhArasya putro nahi? etasya mAtu rnAma ca kiM mariyam nahi? yAkub-yUSaph-zimon-yihUdAzca kimetasya bhrAtaro nahi?


anantaraM yIzustatsthAnAd gacchan gacchan karasaMgrahasthAne samupaviSTaM mathinAmAnam ekaM manujaM vilokya taM babhASe, mama pazcAd Agaccha, tataH sa utthAya tasya pazcAd vavrAja|


atha gacchan karasaJcayagRha upaviSTam AlphIyaputraM leviM dRSTvA tamAhUya kathitavAn matpazcAt tvAmAmaccha tataH sa utthAya tatpazcAd yayau|


yAkUb tasya bhrAtA yohan ca AndriyaH philipo barthalamayaH,


sa zimone pitara ityupanAma dadau yAkUbyohanbhyAM ca binerigiz arthato meghanAdaputrAvityupanAma dadau|


kimayaM mariyamaH putrastajJA no? kimayaM yAkUb-yosi-yihudA-zimonAM bhrAtA no? asya bhaginyaH kimihAsmAbhiH saha no? itthaM te tadarthe pratyUhaM gatAH|


yau dvau yohano vAkyaM zrutvA yizoH pazcAd AgamatAM tayoH zimonpitarasya bhrAtA AndriyaH


tadA thomA yaM didumaM vadanti sa saGginaH ziSyAn avadad vayamapi gatvA tena sArddhaM mriyAmahai|


tadA ISkariyotIyAd anyo yihUdAstamavadat, he prabho bhavAn jagato lokAnAM sannidhau prakAzito na bhUtvAsmAkaM sannidhau kutaH prakAzito bhaviSyati?


zimonpitaraH yamajathomA gAlIlIyakAnnAnagaranivAsI nithanel sivadeH putrAvanyau dvau ziSyau caiteSvekatra militeSu zimonpitaro'kathayat matsyAn dhartuM yAmi|


nagaraM pravizya pitaro yAkUb yohan AndriyaH philipaH thomA barthajamayo mathirAlphIyaputro yAkUb udyogAी zimon yAkUbo bhrAtA yihUdA ete sarvve yatra sthAne pravasanti tasmin uparitanaprakoSThe prAvizan|


tayoH kathAyAM samAptAyAM satyAM yAkUb kathayitum ArabdhavAn


parasmin divase paule'smAbhiH saha yAkUbo gRhaM praviSTe lokaprAcInAH sarvve tatra pariSadi saMsthitAH|


tadanantaraM yAkUbAya tatpazcAt sarvvebhyaH preritebhyo darzanaM dattavAn|


anye preritAH prabho rbhrAtarau kaiphAzca yat kurvvanti tadvat kAJcit dharmmabhaginIM vyUhya tayA sArddhaM paryyaTituM vayaM kiM na zaknumaH?


kintu taM prabho rbhrAtaraM yAkUbaJca vinA preritAnAM nAnyaM kamapyapazyaM|


ato mahyaM dattam anugrahaM pratijJAya stambhA iva gaNitA ye yAkUb kaiphA yohan caite sahAyatAsUcakaM dakSiNahastagrahaMNa vidhAya mAM barNabbAJca jagaduH, yuvAM bhinnajAtIyAnAM sannidhiM gacchataM vayaM chinnatvacA sannidhiM gacchAmaH,


Izvarasya prabho ryIzukhrISTasya ca dAso yAkUb vikIrNIbhUtAn dvAdazaM vaMzAn prati namaskRtya patraM likhati|


yIzukhrISTasya dAso yAkUbo bhrAtA yihUdAstAtenezvareNa pavitrIkRtAn yIzukhrISTena rakSitAMzcAhUtAn lokAn prati patraM likhati|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos