Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 2:8 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

8 itthaM te vitarkayanti yIzustatkSaNaM manasA tad budvvA tAnavadad yUyamantaHkaraNaiH kuta etAni vitarkayatha?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

8 इत्थं ते वितर्कयन्ति यीशुस्तत्क्षणं मनसा तद् बुद्व्वा तानवदद् यूयमन्तःकरणैः कुत एतानि वितर्कयथ?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ইত্থং তে ৱিতৰ্কযন্তি যীশুস্তৎক্ষণং মনসা তদ্ বুদ্ৱ্ৱা তানৱদদ্ যূযমন্তঃকৰণৈঃ কুত এতানি ৱিতৰ্কযথ?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ইত্থং তে ৱিতর্কযন্তি যীশুস্তৎক্ষণং মনসা তদ্ বুদ্ৱ্ৱা তানৱদদ্ যূযমন্তঃকরণৈঃ কুত এতানি ৱিতর্কযথ?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဣတ္ထံ တေ ဝိတရ္ကယန္တိ ယီၑုသ္တတ္က္ၐဏံ မနသာ တဒ် ဗုဒွွာ တာနဝဒဒ် ယူယမန္တးကရဏဲး ကုတ ဧတာနိ ဝိတရ္ကယထ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 itthaM tE vitarkayanti yIzustatkSaNaM manasA tad budvvA tAnavadad yUyamantaHkaraNaiH kuta EtAni vitarkayatha?

Ver Capítulo Copiar




मार्क 2:8
23 Referencias Cruzadas  

tato yIzustad viditvA sthanAntaraM gatavAn; anyeSu bahunareSu tatpazcAd gateSu tAn sa nirAmayAn kRtvA ityAjJApayat,


tena te parasparaM vivicya kathayitumArebhire, vayaM pUpAnAnetuM vismRtavanta etatkAraNAd iti kathayati|


tataH sa teSAm etAdRzIM cintAM vijJAya kathitavAn, yUyaM manaHsu kRta etAdRzIM kucintAM kurutha?


IzvaraM vinA pApAni mArSTuM kasya sAmarthyam Aste?


tadanantaraM yIzustatsthAnAt punaH samudrataTaM yayau; lokanivahe tatsamIpamAgate sa tAn samupadideza|


yato'ntarAd arthAn mAnavAnAM manobhyaH kucintA parastrIvezyAgamanaM


sa uvAca, kuto duHkhitA bhavatha? yuSmAkaM manaHsu sandeha udeti ca kutaH?


tadA yIzusteSAm itthaM cintanaM viditvA tebhyokathayad yUyaM manobhiH kuto vitarkayatha?


tadA yIzusteSAM cintAM viditvA taM zuSkakaraM pumAMsaM provAca, tvamutthAya madhyasthAne tiSTha|


pazcAt sa tRtIyavAraM pRSTavAn, he yUnasaH putra zimon tvaM kiM mayi prIyase? etadvAkyaM tRtIyavAraM pRSTavAn tasmAt pitaro duHkhito bhUtvA'kathayat he prabho bhavataH kimapyagocaraM nAsti tvayyahaM prIye tad bhavAn jAnAti; tato yIzuravadat tarhi mama meSagaNaM pAlaya|


kintu yuSmAkaM madhye kecana avizvAsinaH santi ke ke na vizvasanti ko vA taM parakareSu samarpayiSyati tAn yIzurAprathamAd vetti|


tasmAt pitarokathayat he anAniya bhUme rmUlyaM kiJcit saGgopya sthApayituM pavitrasyAtmanaH sannidhau mRSAvAkyaM kathayituJca zaitAn kutastavAntaHkaraNe pravRttimajanayat?


ata etatpApahetoH khedAnvitaH san kenApi prakAreNa tava manasa etasyAH kukalpanAyAH kSamA bhavati, etadartham Izvare prArthanAM kuru;


aparaM yasya samIpe svIyA svIyA kathAsmAbhiH kathayitavyA tasyAgocaraH ko'pi prANI nAsti tasya dRSTau sarvvamevAnAvRtaM prakAzitaJcAste|


tasyAH santAnAMzca mRtyunA haniSyAmi| tenAham antaHkaraNAnAM manasAJcAnusandhAnakArI yuSmAkamekaikasmai ca svakriyANAM phalaM mayA dAtavyamiti sarvvAH samitayo jJAsyanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos