Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 2:7 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

7 IzvaraM vinA pApAni mArSTuM kasya sAmarthyam Aste?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

7 ईश्वरं विना पापानि मार्ष्टुं कस्य सामर्थ्यम् आस्ते?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 ঈশ্ৱৰং ৱিনা পাপানি মাৰ্ষ্টুং কস্য সামৰ্থ্যম্ আস্তে?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 ঈশ্ৱরং ৱিনা পাপানি মার্ষ্টুং কস্য সামর্থ্যম্ আস্তে?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဤၑွရံ ဝိနာ ပါပါနိ မာရ္ၐ္ဋုံ ကသျ သာမရ္ထျမ် အာသ္တေ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 IzvaraM vinA pApAni mArSTuM kasya sAmarthyam AstE?

Ver Capítulo Copiar




मार्क 2:7
15 Referencias Cruzadas  

tadA mahAyAjako nijavasanaM chittvA jagAda, eSa IzvaraM ninditavAn, asmAkamaparasAkSyeNa kiM prayojanaM? pazyata, yUyamevAsyAsyAd IzvaranindAM zrutavantaH,


tAM kathAM nizamya kiyanta upAdhyAyA manaHsu cintitavanta eSa manuja IzvaraM nindati|


kimasmAkaM sAkSibhiH prayojanam? IzvaranindAvAkyaM yuSmAbhirazrAvi kiM vicArayatha? tadAnIM sarvve jagadurayaM nidhanadaNDamarhati|


tadA kiyanto'dhyApakAstatropavizanto manobhi rvitarkayAJcakruH, eSa manuSya etAdRzImIzvaranindAM kathAM kutaH kathayati?


itthaM te vitarkayanti yIzustatkSaNaM manasA tad budvvA tAnavadad yUyamantaHkaraNaiH kuta etAni vitarkayatha?


tasmAd adhyApakAH phirUzinazca cittairitthaM pracintitavantaH, eSa jana IzvaraM nindati koyaM? kevalamIzvaraM vinA pApaM kSantuM kaH zaknoti?


tadA tena sArddhaM ye bhoktum upavivizuste parasparaM vaktumArebhire, ayaM pApaM kSamate ka eSaH?


yihUdIyAH pratyavadan prazastakarmmaheto rna kintu tvaM mAnuSaH svamIzvaram uktvezvaraM nindasi kAraNAdasmAt tvAM pASANairhanmaH|


tarhyAham Izvarasya putra iti vAkyasya kathanAt yUyaM pitrAbhiSiktaM jagati preritaJca pumAMsaM katham IzvaranindakaM vAdaya?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos