Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 2:2 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

2 tasmAd gRhamadhye sarvveSAM kRte sthAnaM nAbhavad dvArasya caturdikSvapi nAbhavat, tatkAle sa tAn prati kathAM pracArayAJcakre|

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

2 तस्माद् गृहमध्ये सर्व्वेषां कृते स्थानं नाभवद् द्वारस्य चतुर्दिक्ष्वपि नाभवत्, तत्काले स तान् प्रति कथां प्रचारयाञ्चक्रे।

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তস্মাদ্ গৃহমধ্যে সৰ্ৱ্ৱেষাং কৃতে স্থানং নাভৱদ্ দ্ৱাৰস্য চতুৰ্দিক্ষ্ৱপি নাভৱৎ, তৎকালে স তান্ প্ৰতি কথাং প্ৰচাৰযাঞ্চক্ৰে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তস্মাদ্ গৃহমধ্যে সর্ৱ্ৱেষাং কৃতে স্থানং নাভৱদ্ দ্ৱারস্য চতুর্দিক্ষ্ৱপি নাভৱৎ, তৎকালে স তান্ প্রতি কথাং প্রচারযাঞ্চক্রে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တသ္မာဒ် ဂၖဟမဓျေ သရွွေၐာံ ကၖတေ သ္ထာနံ နာဘဝဒ် ဒွါရသျ စတုရ္ဒိက္ၐွပိ နာဘဝတ်, တတ္ကာလေ သ တာန် ပြတိ ကထာံ ပြစာရယာဉ္စကြေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tasmAd gRhamadhyE sarvvESAM kRtE sthAnaM nAbhavad dvArasya caturdikSvapi nAbhavat, tatkAlE sa tAn prati kathAM pracArayAnjcakrE|

Ver Capítulo Copiar




मार्क 2:2
20 Referencias Cruzadas  

tadAnIM ziSyeSu tasya samIpamAgateSu tena tebhya eSA kathA kathyAJcakre|


anantaraM yohani bandhanAlaye baddhe sati yIzu rgAlIlpradezamAgatya IzvararAjyasya susaMvAdaM pracArayan kathayAmAsa,


sarvve nAgarikA lokA dvAri saMmilitAzca|


taduddezaM prApya tamavadan sarvve lokAstvAM mRgayante|


kintu sa gatvA tat karmma itthaM vistAryya pracArayituM prArebhe tenaiva yIzuH punaH saprakAzaM nagaraM praveSTuM nAzaknot tatohetorbahiH kAnanasthAne tasyau; tathApi caturddigbhyo lokAstasya samIpamAyayuH|


tadanantaraM yIzai katipayadinAni vilambya punaH kapharnAhUmnagaraM praviSTe sa gRha Asta iti kiMvadantyA tatkSaNaM tatsamIpaM bahavo lokA Agatya samupatasthuH,


tadanantaraM yIzustatsthAnAt punaH samudrataTaM yayau; lokanivahe tatsamIpamAgate sa tAn samupadideza|


tadA yIzu rnAvo bahirgatya lokAraNyAnIM dRSTvA teSu karuNAM kRtavAn yataste'rakSakameSA ivAsan tadA sa tAna nAnAprasaGgAn upadiSTavAn|


tadAnIM lokAH sahasraM sahasram Agatya samupasthitAstata ekaiko 'nyeSAmupari patitum upacakrame; tadA yIzuH ziSyAn babhASe, yUyaM phirUzinAM kiNvarUpakApaTye vizeSeNa sAvadhAnAstiSThata|


aparaJca ekadA yIzurupadizati, etarhi gAlIlyihUdApradezayoH sarvvanagarebhyo yirUzAlamazca kiyantaH phirUzilokA vyavasthApakAzca samAgatya tadantike samupavivizuH, tasmin kAle lokAnAmArogyakAraNAt prabhoH prabhAvaH pracakAze|


aparaJca yIzu rdvAdazabhiH ziSyaiH sArddhaM nAnAnagareSu nAnAgrAmeSu ca gacchan izvarIyarAjatvasya susaMvAdaM pracArayituM prArebhe|


dRSTAntasyAsyAbhiprAyaH, IzvarIyakathA bIjasvarUpA|


stiphAnaM prati upadrave ghaTite ye vikIrNA abhavan tai phainIkIkuprAntiyakhiyAsu bhramitvA kevalayihUdIyalokAn vinA kasyApyanyasya samIpa Izvarasya kathAM na prAcArayan|


pazcAt pargAnagaraM gatvA susaMvAdaM pracAryya attAliyAnagaraM prasthitavantau|


teSu phrugiyAgAlAtiyAdezamadhyena gateSu satsu pavitra AtmA tAn AziyAdeze kathAM prakAzayituM pratiSiddhavAn|


anena prakAreNa tau sAkSyaM dattvA prabhoH kathAM pracArayantau zomiroNIyAnAm anekagrAmeSu susaMvAdaJca pracArayantau yirUzAlamnagaraM parAvRtya gatau|


tarhi kiM bravIti? tad vAkyaM tava samIpastham arthAt tava vadane manasi cAste, tacca vAkyam asmAbhiH pracAryyamANaM vizvAsasya vAkyameva|


tvaM vAkyaM ghoSaya kAle'kAle cotsuko bhava pUrNayA sahiSNutayA zikSayA ca lokAn prabodhaya bhartsaya vinayasva ca|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos