Biblia Todo Logo
La Biblia Online

- Anuncios -




मार्क 2:18 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

18 tataH paraM yohanaH phirUzinAJcopavAsAcAriziSyA yIzoH samIpam Agatya kathayAmAsuH, yohanaH phirUzinAJca ziSyA upavasanti kintu bhavataH ziSyA nopavasanti kiM kAraNamasya?

Ver Capítulo Copiar


Más versiones

सत्यवेदः। Sanskrit NT in Devanagari

18 ततः परं योहनः फिरूशिनाञ्चोपवासाचारिशिष्या यीशोः समीपम् आगत्य कथयामासुः, योहनः फिरूशिनाञ्च शिष्या उपवसन्ति किन्तु भवतः शिष्या नोपवसन्ति किं कारणमस्य?

Ver Capítulo Copiar

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ততঃ পৰং যোহনঃ ফিৰূশিনাঞ্চোপৱাসাচাৰিশিষ্যা যীশোঃ সমীপম্ আগত্য কথযামাসুঃ, যোহনঃ ফিৰূশিনাঞ্চ শিষ্যা উপৱসন্তি কিন্তু ভৱতঃ শিষ্যা নোপৱসন্তি কিং কাৰণমস্য?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ততঃ পরং যোহনঃ ফিরূশিনাঞ্চোপৱাসাচারিশিষ্যা যীশোঃ সমীপম্ আগত্য কথযামাসুঃ, যোহনঃ ফিরূশিনাঞ্চ শিষ্যা উপৱসন্তি কিন্তু ভৱতঃ শিষ্যা নোপৱসন্তি কিং কারণমস্য?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တတး ပရံ ယောဟနး ဖိရူၑိနာဉ္စောပဝါသာစာရိၑိၐျာ ယီၑေား သမီပမ် အာဂတျ ကထယာမာသုး, ယောဟနး ဖိရူၑိနာဉ္စ ၑိၐျာ ဥပဝသန္တိ ကိန္တု ဘဝတး ၑိၐျာ နောပဝသန္တိ ကိံ ကာရဏမသျ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tataH paraM yOhanaH phirUzinAnjcOpavAsAcAriziSyA yIzOH samIpam Agatya kathayAmAsuH, yOhanaH phirUzinAnjca ziSyA upavasanti kintu bhavataH ziSyA nOpavasanti kiM kAraNamasya?

Ver Capítulo Copiar




मार्क 2:18
8 Referencias Cruzadas  

kevalaM lokadarzanAya sarvvakarmmANi kurvvanti; phalataH paTTabandhAn prasAryya dhArayanti, svavastreSu ca dIrghagranthIn dhArayanti;


aparam upavAsakAle kapaTino janA mAnuSAn upavAsaM jJApayituM sveSAM vadanAni mlAnAni kurvvanti, yUyaM ta_iva viSaNavadanA mA bhavata; ahaM yuSmAn tathyaM vadAmi te svakIyaphalam alabhanta|


tena tava yaH pitA guptadarzI sa prakAzya tubhyaM phalaM dAsyati|


tadA yIzustAn babhASe yAvat kAlaM sakhibhiH saha kanyAyA varastiSThati tAvatkAlaM te kimupavastuM zaknuvanti? yAvatkAlaM varastaiH saha tiSThati tAvatkAlaM ta upavastuM na zaknuvanti|


saptasu dineSu dinadvayamupavasAmi sarvvasampatte rdazamAMzaM dadAmi ca, etatkathAM kathayan prArthayAmAsa|


yatasta IzvaradattaM puNyam avijJAya svakRtapuNyaM sthApayitum ceSTamAnA Izvaradattasya puNyasya nighnatvaM na svIkurvvanti|


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos